________________
५८]
10
[वस्तुपालतेजःपालप्रशस्तिः यं कल्पान्तकृतान्तवक्त्रकुहराकारस्फुरत्कार्मुकं, पश्यन्तः प्रसरन्तमद्भुतभयावेशेन मीलदृशः ॥२२॥ अवञ्चयन्नाशु कृपाणपातं, विरोधिवीरा नमनक्रियाभिः । यस्याज्रिपङ्केरुहबद्धवासां, लक्ष्मी च दक्षा रभसादगृह्णन् ।।२३।। स्वैरेव प्रहतैर्द्विषद्भिरमरीभूतैः सुरीभिः समं, गीतं प्रीतिरसैः स्वमेव हृषिते तस्मिन् यशः शृण्वति । क्ष्मां पाति स्म कुमारपालनृपतिर्यत् कीर्तिकालुष्यदं, तद् बाष्पाञ्जनकश्मलं न रुदतीवित्तं सवित्तोऽग्रहीत् ॥२४॥ जैन धर्ममुरीचकार सहसाऽर्णोराजमत्रासयद् , बाणैः कुङ्कणमग्रहीदपि गुरूचक्रे स्मरध्वंसिनम् । इत्थं यस्य परिक्षतक्षितिभृतो हंसावलीनिर्मलै, रामस्येव निरन्तरं नवयश:पूरैर्दिशः पूरिता ।।२५।। तादृग्दानपरम्पराभिरभितो निष्काश्य कालं कलिं, त्रेता-द्वापरयोरहम्प्रथमिकाबद्धस्पृहं पश्यतोः । श्रेयश्चन्दनतो विशेषकविधिं कृत्वा यशोजाह्ववीपाथोभिः कृतिना स्वयं कृतयुगो येनाभिषिक्तः क्षितौ ॥२६॥ अजयदजयपालभूमिपाल:, क्षितिमथ मन्मथमञ्जुलेन येन । त्रिपुररिपुरपि प्रसूनबाणैरिव पिहितः सहसा यश:समूहैः ॥२७॥ अन्तर्यत्कीर्तिकासारं, कृतस्नानस्य सर्वतः । लग्नफेलवायन्ते, तारा गगनदन्तिनः ॥२८॥ बालः श्रीमूलराजोऽथ, विक्रीडन् समराङ्गणे । द्विषल्लताप्रतानानि, समूलमुदमूलयत् ॥२९।। आपपे प्रसृतिसम्भ्रमेण यत्तेजसा रिपुयश:सुधारसः । तेन निर्गलितबिन्दुवृन्दवद् , द्योतते वियति तारकाततिः ॥३०॥ भूमीभारमथो बभार भुजयोः श्रीभीमदेवो, विभुर्दानारम्भविजृम्भमाणविभवप्रागल्भ्यगर्जद्यशाः ।
25
D:\sukarti.pm5\3rd proof