________________
षष्ठं परिशिष्टम्]
[५७ सम्भिद्यैव पदे पदे तनुमतामन्तः समन्तान्मुदं, तन्वद्भिर्जितगाङ्ग-यामुनजलैर्धात्री पवित्रीकृता ॥१४॥ क्रामन्ति स्म यथा यथाऽम्बरपथान् यात्रासु यात्रावनीजैत्रे सर्पति दर्पतारतुरगक्षुण्णा रजोराजयः । पश्यन्तीव तथा तथा त्रिपथगातोयेऽपि विच्छायतां, शङ्के कीर्तिरगादधौतधवला दूरेऽतिदूरादपि ॥१५॥ तस्माद् विस्मारितरतिपतिः कामिनामङ्गधाम्ना, नाम्ना कर्णः समजनि भुजाशालिनां मौलिरत्नम् । निन्द्यं बन्दिग्रहमपि निजं बह्वमन्यन्त मन्ये, धन्यम्मन्या रिपुयुवतयो यस्य रूपं निरूप्य ॥१६।। यदङ्गघटनोत्सृष्टैः, परमाणुगणैरिव । विधिविधाय कन्दर्पं, सदां द्यामपि व्यधात् ॥१७।। सप्ततन्तुप्रपञ्चेन, यस्तां कीर्तिपटी व्यधात् । चतुर्दशापि विश्वानि, च्छादयाञ्चक्रिरे यया ॥१८॥ व्यजयत जयसिंहदेवभूपस्तदनु दिशंस्त्रिदशप्रभुप्रभावः । यशसि यदसिधेनुदुग्धमुग्धैः, श्रितमुडुभिर्दिवि दोहफेनसाम्यम् ॥१९।। तत् त्रैलोक्यनिभत्रिभूमिकगृहक्रोडस्फुरन्मालवक्ष्माभृत्कीर्तिनितम्बिनीमुखपरिक्षेपाय पांसूत्करम् । लीलालुप्तजगद्द्वयं खरखुरोत्खातक्षमामण्डलच्छिद्रौघैरुरगालयेऽपि तुरगा यस्य क्षणाच्चिक्षिपुः ॥२०॥ विश्वस्योपकृतिव्रतव्यतिकरैस्तैर्यधशस्तेजसोः, सामान्यप्रतिपत्तिमप्यसुलभां लब्ध्वेन्दु-तीव्रद्युती । काङ्क्षन्तौ चिरनन्दितामिव तयोरायुःप्रवृद्ध्यौषधीं, द्रष्टुं काञ्चन काञ्चनक्षितिधरोपान्तेऽपि तौ भ्राम्यतः ॥२१॥ तत्कालं कलहे निहत्य किमपि प्रत्यायिताः शत्रवः,
25 स्वर्गस्त्रीपरिरम्भणेऽपि न मन:स्वास्थ्यं समासेदिरे । १. दिशस्त्रि° गा० ॥ २. °दसिषे नु दु° गा० ॥
D:\sukarti.pm5\3rd proof