________________
५४]
[वस्तुपालप्रशस्तिः चित्रं चित्रं समुद्रात् किमपि [नि] रगमद् वस्तुपालस्य पाणेयो दानाम्बुप्रवाह: स खलु सम्भवत् कीर्तिसिद्धस्रवन्ती । साऽपि स्वच्छन्दमारोहति गगनतलं खेलति क्ष्माधराणां, शृङ्गोत्सङ्गेषु रङ्गत्यमरभुवि मुहुर्गाहते खेचरोर्वीम् ॥३२॥ पुण्यारामः सकलसुमन:संस्तुतो वस्तुपालः, तत्र स्मेरा गुणगणमयी केतकीगुल्मपङ्क्तिः । तस्यामासीत् किमपि तदिदं सौरभं कीर्तिदम्भाद् , येन प्रौढप्रसरसुहृदा वासि[ता] दिग्विभागाः ॥३३।। सेचं सेचं स खलु विपुलैर्वासनावारिपूरैः, स्फीतां स्फाति [वितरणतरुर्वस्तुपालेन नीतः । तच्छायायां भुवनमखिलं हन्त ! विश्रान्तमेतद् , दोलाकेलिं श्रयति परितः कीर्तिकन्या च तस्मिन् ॥३४॥ श्रीवस्तुपालयशसा विशदेन दूरादन्योन्यदर्शनदरिद्रदृशि त्रिलोक्याम् । नाभौ स्वयम्भुवि विशत्यपि निर्विशङ्क, शङ्के स चुम्बति हरिः कमलामुखेन्दुम् ॥३५।। स एष निःशेषविपक्षकालः, श्रीवस्तुपालः पदमद्भुतानाम् । यः शङ्करोऽपि प्रणयिव्रजस्य, विभाति लक्ष्मीपरिरम्भयोग्यः ॥३६।। चीत्कारैः शकटव्रजस्य विकटैरश्वीयहेषारवैरारावै रवणोत्करस्य बहलैर्बन्दीन्द्रकोलाहलैः । नारीणामथ चच्चरीभिरशुभप्रेतस्य वित्रस्तये, मन्त्रोच्चारमिवाचचार चतुरो यस्तीर्थया[त्रा]महम् ॥३७॥ इति मलधारिश्रीनरेन्द्रप्रभसूरिकृता वस्तुपालप्रशस्तिः ॥
D:\sukarti.pm5\3rd proof