________________
पञ्चमं परिशिष्टम् ]
[ ५३
हंहो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं ? शृणु, भ्रात: ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते । तन्नास्त्येव ममार्थिकुट्टनकथा प्रीतिदरीकिन्नरीगीतैस्तस्य यशोऽमृतैश्च तदियं मेदस्विता मेऽधिकम् ||२६|| देव स्वर्नाथ ! कष्टं, ननु क इव भवान् ? नन्दनोद्यानपालः, खेदस्तत् कोऽद्य ? केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः । हुं मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव, प्रीत्याऽऽदिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन ॥२७॥ कर्णायास्तु नमो नमोऽस्तु बलये त्यागैकहेवाकिनौ, यौ द्वावप्युपमानसम्पदमियत्कालं गतौ त्यागिनाम् । भाग्याम्भोधिरतः परं पुनरयं श्रीवस्तुपालश्चिरं, मन्ये धास्यति दानकर्मणि परामौपम्यधौरेयताम् ॥२८॥ व्योमोत्सङ्गरुधः सुधाधवलिताः कक्षागवाक्षाङ्किताः, स्तम्भश्रेणिविजृम्भमाणमणयो मुक्तावचूलोज्ज्वलाः । दिव्याः कल्पमृगीदृशश्च विदुषां यत्त्यागलीलायितं, व्याकुर्वन्ति गृहाः स कस्य न मुदे श्रीवस्तुपालः कृती ? ॥२९॥ यद् दूरीक्रियते स्म नीतिरतिना श्रीवस्तुपालेन तत्, काञ्चित् संवनौषधीमिव वशीकाराय तस्येक्षितुम् । कीर्त्तिः कौञ्जनिकुञ्जमञ्जनगिरिं प्राक्छैलमस्ताचलं, विन्ध्योर्वीधर - शर्वपर्वत - महामेरूनमपि भ्राम्यति ||३०|| देव: पङ्कजभूर्विभाव्य भुवनं श्रीवस्तुपालोद्भवैः, शुभ्रांशुद्युतिभिर्यशोभिरभितोऽलक्ष्यैर्वलक्षीकृतम् । कल्पान्तोद्भुतदुग्धनीरधिपयःसन्तापशङ्काकुलः, शङ्के वत्सर-मास-वासरगणैः सङ्ख्याति सर्गस्थितेः ||३१||
१. पद्यमिदं नरेन्द्रसूरिनाम्ना निर्दिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४१ सङ्ख्यगिरिनारसत्कशिलालेखे नवमपद्यतया, पुरातनप्रबन्धसङ्ग्रहगतवस्तुपालप्रबन्धे माणिक्यसूरिउक्तितया २५६तमं च वर्तते ॥
D:\sukarti.pm5 \ 3rd proof
5
10
151
20