________________
५२]
10
[वस्तुपालप्रशस्तिः सङ्ग्रामः क्रतुभूमिरत्र सततोद्दीप्रः प्रतापोऽनलः, श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्गारा वि[धी]नां गिरः । मन्त्रीशोऽयमशेषकर्मनिपुणः कर्मोपदेष्टा द्विषो, होतव्याः फलवांस्तु वीरधवलो यज्चा यशोराशिभिः ॥२०॥ श्लाघ्यः स वीरधवलः क्षितिपावतंसः, कैर्नाम ? विक्रम-नयाविव मूर्तिमन्तौ । श्रीवस्तुपाल इति धीरललामतेजःपालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥२१॥ अनन्तप्रागल्भ्यः स जयति बली वीरधवलः, सशैलां साम्भोधि भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिप्रष्ठौ कमठपति-कोलाधिपकलामदभ्रां बिभ्राणौ मदमुदयिनीं यस्य तनुतः ॥२२॥ युद्धं वारिधिरेष वीरधवलः क्षमाशक्रदोविक्रमः, पोतस्तत्र महान् यश-शतपटाटोपो न पीनद्युतिः । सोऽयं सारमरुद्भिरञ्चतु परं पारं कथं न क्षणाद् , यात्राश्रान्तमरित्रतां कलयतः स्वावेव मन्त्रीश्वरौ ॥२३॥ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्तिदिवं, पातालं च महीतलं च जलधेरन्तश्च नक्तन्दिवम् । धीसिद्धाञ्जननिर्मलं विजयते श्रीवस्तुपालाख्यया, तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः ॥२४॥ श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः, सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले । गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि, भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीधार्मिकाः ॥२५।।
20
१. पद्यमिदं नरेन्द्रसूरिनाम्ना निदिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४१सङ्ख्यगिरिनारसत्कशिलालेखे दशमपद्यतयाऽपि विद्यते ॥ २. °नीयात्रिकाः गिरिनारशिलालेखे ॥
D:\sukarti.pm5\3rd proof