________________
५०]
[वस्तुपालप्रशस्तिः यस्योर्वीतिलकस्य किन्नरगणोद्गीतैर्यशोभिर्मुहुः, स्मेरद्विस्मयलोलमौलिविगलच्चन्द्रामृतोज्जीविनाम् । सृष्टि भवदीदृशी मम न मेऽप्य.........वाप्येति गां, मुण्डम्रग्यरिणद्वधातृशिरसां शम्भुः परं पिप्रिये (?) ॥७॥ राकाताण्डवितेन्दुमण्डलमहःसन्दोहसंवादिभिर्यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः, क्व त्वं क्व त्वमिति प्रगल्भरभसं वाचो विचेरुमिथः ॥८॥ बाढं प्रौढयति प्रतापशिखिनं कामं यशः कौमुदीं, सामोदां तनुते सतां विकचयत्यास्यारविन्दाकरान् । शत्रुस्त्रीकुचपत्रवल्लिविपिनं नि:शेषतः शोषयत्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासिधाराधरः ॥९॥ तत्सत्यं कृतिभिर्यदेष भुवनोद्धारैकधौरेयतां, बिभ्राणो भृशमच्युतस्थितिरिति प्रेमोत्तरं गीयते । यत्र प्रेम निरर्गलं कमलया सर्वाङ्गमालिङ्गिते, केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः ॥१०॥ न यस्य लक्ष्मीपतिरप्युपैति, जनार्दनत्वात् समतां मुकुन्दः । वृषप्रियोऽप्युग्र इति प्रसिद्धिं, दधत्रिनेत्रोऽपि न चास्य तुल्यः ॥११॥ स्वस्ति श्रीबलये नमोऽस्तु नितरां कर्णाय दाने ययोरस्पष्टेऽपि दिशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः । दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः, कीर्ति काञ्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥१२।। यस्मिन् विश्वजनीनवैभवभरे विश्ववम्भरां निर्भरश्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारि केवलमभूद्देहीति संकीर्तनं,
लोकानां न कदापि दानविषयं नाप्रार्थनागोचरम् ॥१३॥ १. पद्यमिदं नरेन्द्रसूरिनाम्ना प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४१सङ्ख्यगिरिनारसत्कशिलालेखे प्रथमपद्यतया वर्तते ।।
D:\sukarti.pm5\3rd proof