________________
पञ्चमं परिशिष्टम् ॥ मलधारिश्रीनरेन्द्रप्रभसूरिविनिर्मिता वस्तुपालप्रशस्तिः ॥
स्वस्ति श्रीवल्लिसालाय, वस्तुपालाय मन्त्रिणे । यद्यशः शशिनः शत्रुदुष्कीर्त्या शर्वरीयितम् ॥१॥ शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा, सर्वः कोऽपि पथीह मन्तरगतिः श्रीवस्तुपालाश्रिते । स्वज्योतिर्दहनाहुतीकृततमः स्तोमस्य तिग्मद्युतेः, कः शीतांशुपुरःसरोऽपि पदवीमन्वेतुमुत्कन्धरः ? ॥२॥ श्रीवस्तुपालसचिवस्य यशः प्रकाशे, विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं देवः स[प]द्मवसतिश्चलितः समाधेः ||३||
वास्तवं वस्तुपालस्य, वेत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥४॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः, खेलन्ति स्म दवानलच्छलभृतो यस्य प्रतापाग्नयः । जृम्भन्ते स्म च पर्वगर्वितसितज्योतिःसमुत्सेकिते, ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः ॥५॥ कुन्दं मन्दप्रतापं गिरिशगिरिरपाहङ्कृतिः साश्रुबिन्दुः, पूर्णेन्दुः सिद्ध विधुरिमा पाञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः कुमुदमपमदं कौमुदी निष्प्रमोदा, क्षीरोदः सापनोदः क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् ॥६॥
१. पद्यमिदं नरेन्द्रसूरिनाम्ना निर्दिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४१ सङ्ख्यगिरिनारसत्कशिलालेखे चतुर्थपद्यतयाऽपि दृश्यते ॥
D:\sukarti.pm5 \ 3rd proof
5
10
15
20