________________
द्वितीयं परिशिष्टम् ]
[३३ श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, कामं यशांसि कवयन्तु वयं तु नैव । येनेन्द्रमण्डपकृतोऽस्य यश:प्रशस्तिरस्त्येव शक्रहृदि शैलशिलाविशाले ॥२४॥ शङ्के शारदपर्वगर्वितशशिज्योत्स्नासपत्नं तव, त्रैलोक्ये गुणजालकं विलसति श्रीवस्तुपालाद्भुतम् । यत्तादृग्दृढपाशवैशसकृतातङ्काभिशङ्काः स्फुटं, नैवान्यस्य भवन्ति कीर्तिवरलाः खेलासु हेलास्पदम् ॥२५॥ आशाभ्यो नवपुष्पपेशलयशः सौरभ्यसम्भावनासंहूतैः सततं पतद्भिरभितो लाभार्थिभिः सेवितः । रङ्गत्पत्रपवित्रतया घनलसत्पुण्यामृतैः सिक्तया, श्लिष्टः श्रीलतया महीरुह इव श्रीवस्तुपालः बभौ ॥२६॥ नेत्राणाममृताञ्जनं कथमिव श्रीवस्तुपालः कृती, सोऽयं नास्तु घनोदयः परिलसद्वृत्रारिधर्मस्थितिः ? । चक्रे मार्गणपाणिशुक्तिकुहरे यः स्वातिवृष्टिं मुहुः, कृत्वा मौक्तिकनिर्मलं निजयशो दिक्कामिनीमण्डनम् ॥२७|| श्रीवस्तुपाल ! क्षितिपालमुद्रां, भूमण्डलान्तः कति नैव दध्रुः ? । दोषस्य दुष्टप्रभवस्य मन्त्रिन् !, प्रभुभवानेव तु निग्रहाय ॥२८॥ या प्रार्थना याचकवक्त्रवासादासादयद् दुर्भगतामतीव । दानाय सैवार्थिषु वस्तुपाल !, स्थिता तवाऽऽस्ये सुभगीबभूव ॥२९॥ 20 अत्यद्भुता सचिवपुङ्गव वस्तुपाल !, कौतस्कुती स्फुरति धर्मकला तवेयम् ? । यत् कर्हिचिद् विमुखतामुपनीय पृष्टा,
पीठामि(नि?) पश्यसि न मार्गणमण्डलस्य ॥३०॥ १. पद्यमिदं धर्माभ्युदयमहाकाव्यपञ्चमसर्गान्ते वर्त्तते ॥ २. पद्यस्यास्योत्तरार्धमिदं सुकृतकीर्तिकल्लोलिन्यां १०५ तमश्लोके ॥ ३. °वृष्टिव्रजैर्मुक्तैमौक्तिकनिर्मलं शुचि यशो दिक्कामिनीभूषणम् सुकृतकीर्तिकल्लोलिन्याम् ॥
D:\sukarti.pm5\3rd proof