________________
३२]
[वस्तुपालस्तुतिः चिक्षेप क्षीरसिन्धुर्दिशि विदिशि तृणैः संयुतं वारिजातं, यस्योद्दामप्रमाणे यशसि प्रसृमरे ते तु सन्तोऽप्यसन्तः ॥१७॥ पद्माभिरामहस्तेन, महस्तेन वितन्वता । रविणेव तमःस्तोमः, समस्तो महता हतः ॥१८॥ मा भून्मद्भुवनेऽपि दुस्तमतमःस्तोमस्तथा मा स्म भून् , नेत्रेषु धुसदां सदाविकसितेष्वामीलनं मर्त्यवत् । इत्युद्गामिरज:समुच्छ्रयभयाद् दम्भोलिपाणिर्महीमम्भोभृद्भिरसीषिचत् प्रतिपदं यत्तीर्थयात्रोत्सवे ॥१९।। अन्तः कज्जलमञ्जुलश्रि यदिदं शीतयुते?तते, तन्मूढाः कवयन्ति लक्ष्म न वयं सूक्ष्मेक्षिकाकाङ्क्षिणः । यद्यात्रोत्सवमद्भुतं रचयता श्रीवस्तुपाल ! त्वया, शीतांशौ लिखितं स्वनाम तदिदं प्रत्यक्षमुवीक्ष्यते ॥२०॥ मज्जन्तीमवनीमवेक्ष्य दुरिताम्भोधौ नवं भूधरप्राग्भारं रचयाञ्चकार यदसौ तीर्थेशचैत्यच्छलात् । तत्रैनःप्रतिदन्तिनाशसुभगः प्रेक्षामृदङ्गस्वनैगर्जन् विश्वजयी विभाति भुवने श्रीधर्मगन्धद्विपः ॥२१॥ श्रीवस्तुपाल ! कलिकालविलक्षणस्त्वं, संलक्ष्यसे जगति चित्रचरित्रपात्रम् । यद्दानसौरभवता भवता वितेने, नानेकपेन मदमेदुरिता सुखश्रीः ॥२२॥
दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्य20 स्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः ।
इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥२३।।
१. विसृ सुकृतकीर्तिकल्लोलिन्याम् ।। २. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां १४२तमम् ।। ३. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां १४५तमम् ॥ ४. °त्रेऽपि धुसदां सदाविकसिते सम्मील' सुकृतकीर्तिकल्लोलिन्याम् ॥ ५. प्रतिदिनं य° सुकृतकीर्तिकलेललिन्याम् ॥ ६. पद्यमिदं धर्माभ्युदयाष्टमसर्गान्ते वर्त्तन्ते ।। ७. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां १६३तमम् ॥ ८. यमसौ सुकृतकीर्तिकल्लोलिन्याम् ॥ ९. °यी जयत्यनुदिनं धर्मद्विपो भूतले सुकृतकीर्तिकल्लोलिन्यमाम् ।। १०. पद्यमिदं धर्माभ्युदयमहाकाव्यैकादशसर्गान्ते विद्यते ।।
D:\sukarti.pm5\3rd proof