________________
द्वितीयं परिशिष्टम् ]
[३१ गर्जन्निर्जरकुञ्जरे मुरजति प्रौढोर्मिभिर्नृत्यति, क्षीराब्धौ कलहंसिकाकलकलैर्गङ्गाजले गायति । श्यामाकामुकपारिपार्श्वकयुतो विश्वत्रयीसम्मदक्रीडानाटकसूत्रधारपदवीं यत्कीर्तिपूरो ययौ ॥१२॥ उद्भूतप्रतिभाद्भुतस्य मतिमच्चण्डस्य चिद्रूपतामाहात्म्यं स्तुमहे किमस्य निखिलग्रन्थाब्धिमन्थात्मनः ? । दुःस्थानं प्रतिभूभृतां च विदधे भालस्थलस्थापिता, दृक्पातैर्वितथैव काचन लिपिर्येन त्रिवेदीकवेः ॥१३।। यत्कीर्तेः स्वैरमैरावणमदसमदभ्रान्तभृङ्गालिगीतस्फूर्जद्गर्जामृदङ्गध्वनिभिरिव समुल्लासितायाः सितायाः । नित्यं नृत्यं सृजन्त्याः शिरसि सुरगिरेश्चारुचारीप्रचारस्पष्टप्रभ्रष्टहारावलिगलितमणिभ्रान्तिमायान्ति ताराः ॥१४॥ यैर्नद्धाऽतिचलाऽबलाऽपि कमला गम्भीरिमाद्यैर्गुणैस्तैरेषाऽपि न नह्यते किमु दृढैः कीर्तिर्जगज्जाङ्घिकी ? । सञ्चिन्त्येति यथा यथा गमयति प्रौढिं परां यो गुणानुद्दामैव तथा तथाऽभि[स]रति स्वैरं दिगन्तानसौ ॥१५॥ श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गलिच्छद्मतो, जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रमाः । वाञ्छापरणकारणं प्रणयिनां जिहैव चिन्तामणिर्जाता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य यत् ? ॥१६॥ 20 इन्दुः पत्रावलम्बं व्यधित कुवलये दुर्मदात्मा प्रपेदे,
गर्जि पर्जन्यदन्ती व्यतनुत जगति स्तम्भभावं फणीन्द्रः । १. इत आरभ्य त्रीणि पद्यानि सुकृतकीर्तिकल्लोलिन्यां क्रमश: १२९-१३०-१३१ तमानि ।। २.°च्चन्द्रस्य सुकृतकीर्तिकल्लोलिन्यां ॥३. °व येन कविता काऽपि त्रिलोकीकवेः सुकृतकीर्तिकल्लोलिन्यां ॥ ४. र्जानिनादस्फुरदुरुमुरजोल्लासि सुकृतकीर्तिकल्लोलिन्यां । ५. नृत्तं सृ सुकृतकीर्तिकल्लोलिन्यां ॥ ६. पद्यमिदं धर्माभ्युदयसप्तमसर्गान्ते प्रबन्धकोशगतवस्तुपालप्रबन्धे षष्टितमं च "इतरस्तु" इत्युल्लेखेनोल्लिखितं वर्त्तते ।। ७. तत् धर्माभ्युदयमहाकाव्ये ॥ ८. पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां १५८तमम् ॥
D:\sukarti.pm5\3rd proof