________________
२४]
[सुकृतकीर्तिकल्लोलिनी इत्युद्गामिरज:समुच्छ्रयभयाद् दम्भोलिपाणिर्महीमम्भोभृद्भिरसीषिचत् प्रतिदिनं यत्तीर्थयात्रोद्यमे ॥१४५।। यद्दिक्कुम्भि-कुलाद्रि-कोल-कमठ-व्यालेश्वरीः खेचराः, कष्टादेव दधुस्तलं तदवनेर्विष्णुश्चतुभिर्भुजैः । तत् खड्गाङ्कभुजेन वीरधवलो मुद्राङ्गलीलीलया, तेज:पालकरस्तदेव सबलः ख्यातो बलिभ्योऽप्यसौ ॥१४६।। सङ्घोऽधिरोहन्निह रैवताद्रौ, वस्त्रापथस्थानतपोधनानाम् । ददौ यदौचित्यधियाऽपि किञ्चित् , कालेन नीतं करतां तदेतैः ॥१४७॥ यात्रापर्वणि रैवतक्षितिधरे प्राप्तोऽत्र मन्त्रीश्वरस्तेजःपाल इदं निशम्य जनतोऽथाऽऽहूय तांस्तापसान् । सार्द्धं द्रम्मसहस्रयुग्ममुचितं दत्त्वोत्तमर्णव्रजात् , तद्ग्रामं परिमोचयन् करममुं सन्त्याजयामासिवान् ॥१४८॥ युग्मम् ।। किञ्चैतेन गुणैः शशाङ्कशुचिभिः कृष्टः सुराष्ट्रापतिः, पित्रोः पुण्यकृते जिनेश्वरकरं श्रीभीमसिंहोऽमुचत् । तीर्थारक्षकहेतवे तु कृतिना देवादितो दापिता, सेयं पञ्चशती सुराष्ट्रपतये तस्मै पुराऽभ्यर्थनम् ॥१४९।। बभूव गोत्रैकगुरुर्गरीयानेषामशेषागमपारदृश्वा । नागेन्द्रगच्छे स महेन्द्रसूरिर्महेन्द्र-नागेन्द्रयशा मुनीन्द्रः ॥१५०।। कर्मसाक्षिभवतापपीडनं, क्रीडितं शमरसौघपल्लवे । क्षालिताखिलमदं स्म दन्तिवद् , यं त्यजन्ति खलु कश्मलालयः ॥१५१।। पन्था ग्रन्थाटवीनां मुनिरजनि ततः कोऽपि कल्याणवल्ल्याः , कन्दः कन्दर्पदर्पद्रुमवनदहनभ्रान्तिसूः शान्तिसूरिः । प्रत्यग्रक्षुब्धदुग्धार्णवनवलहरीकल्पजल्पेन यस्मिन् , जल्पाके कोविदेशे मतिमकृत कृती को विदेशे न गन्तुम् ? ॥१५२॥
१. "मुच्चय कां० मुद्रिते च ॥ २. प्रतिपदं य° उदयप्रभीयवस्तुपालस्तुतौ ॥ ३. °रापेश्वराः कां० ॥ ४. खड्गाङ्केन भुजेन मुद्रिते ॥ ५. प्राज्ञोऽत्र मुद्रिते ॥
D:\sukarti.pm5\3rd proof