________________
प्रथमं परिशिष्टम् ]
[२५ आनन्दचन्द्रा-ऽमरचन्द्रसूरी, तत्पट्टलक्ष्मीशुचिभूषणाभौ । अन्तःस्फुरद्रत्नसपत्नभूतगुरुक्रमाम्भोजनखावभूताम् ॥१५३॥ दन्तौ धर्ममतङ्गजस्य दुरितक्षोणीरुहच्छेदने, गच्छव्योमतलस्य सोम-तरणी मोहान्धकारव्यये । सम्यक्त्वक्षितिपस्य दुर्दमरिपुभ्रंशे भुजौ शासनारण्यस्थौ प्रतिवादिकुम्भिदलने यौ व्याघ्र-सिंहौ श्रुतौ ॥१५४॥ श्रीमांस्ततोऽजनि मुनिः स तदीयपट्टश्रीपट्टबन्धमुकुटो हरिभद्रसूरिः ।। एकत्र सोम-शतपत्रगुणौ मुखाग्रे, शश्वद्विबोधमधुरौ समवासयद् यः ॥१५५।। नृणां यत्पदपद्ययोर्भुवि भवत्यौन्नत्यहेतुर्नतिभालन्यस्तरजोव्रजो वितनुते सर्वप्रकर्षोदयम् । आधत्ते च नखेन्दुदीधितिभर: पद्माकरोल्लासनं, स्तौमि श्रीहरिभद्रसूरिसुगुरोस्तस्याद्भुतं वैभवम् ॥१५६।। जयति विजयसेनसूरिरूरीकृतसुकृतस्तदयं तदीयपट्टे । जितजगदपि मन्मथो न यस्य, व्यधित तनुप्रतिपन्थिनोऽपि तापम् ॥१५७॥ ईन्दुः पत्रावलम्बं व्यधित कुवलये दुर्मदात्मा प्रपेदे, गर्जिः पर्जन्यदन्ती व्यतनुत जगति स्तम्भभावं फणीन्द्रः । चिक्षेप क्षीरसिन्धुर्दिशि विदिशि तृणैः संयुतं वारिजातं, यस्योद्दामप्रमाणे यशसि विसृमरे ते तु सन्तोऽप्यसन्तः ॥१५८।। यस्मादभ्युदयं भजेन्ननु जनो धर्मस्य तस्याप्यसौ, दूराद् दूरतरं चरत्यनुदिनं संवर्धमानः श्रिया । दुर्दैवव्ययमानवैभवभरस्तादृक्षलक्ष्मीकृते, तस्यैवाभिमुखं हि धावति सुधाभानुर्यथा भास्वतः ॥१५९।। दोषोन्मुद्रणमुद्रितेऽपि दिवसारम्भस्मितेऽपि स्थिते, भाग्याम्भोरुहि निर्विशेषितमनःसन्तोषपोषस्थितिः । अन्तः सन्ततधर्मनिर्मलमधुस्वादैकतानाशयः, साधुर्माधुकरीं बिभर्ति विरलो वृत्तिं जनः कश्चन ॥१६०।। १. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ सप्तदशपद्यतयाऽपि निरीक्ष्यते ॥ २. गर्जन् प' कां० मुद्रिते ॥ ३. प्रसृमरे उदयप्रभीयवस्तुपालस्तुतौ ।
15
200
25
D:\sukarti.pm5\3rd proof