________________
२२]
[सुकृतकीर्तिकल्लोलिनी नित्यं नृत्तं सृजन्त्याः शिरसि सुरगिरेश्चारुचारीप्रचारस्पष्टप्रभ्रष्टहारावलिगालितमणिभ्रान्तिमायान्ति ताराः ॥१३१।। अस्मद्गोत्रैकमित्रं त्वमसि निशि शशी क्रीडया पीडयेन्नः, शङ्के पङ्केरुहै: श्रीरिति गदितुमिव प्रीतियुक्ता नियुक्ता । तेत्तस्या यस्य ताम्रः कुपित इव करो दानशोभी यशोभिभृत्यैश्चक्रे तथेन्दुं त्रिजगति स यथा लक्ष्यते नेक्षितोऽपि ॥१३२।। जाता कृष्णपदात् प्रिया जलनिधेर्दुष्कर्मभिर्निम्नगा, बहेवं परिभाव्य यत् किल दधौ झम्पां पुरा वै भवे । तन्मन्येऽस्य कराग्रसम्भृतजनिभूत्वा गुणश्रेयसी, कीर्तिः ख्यातिमवाप्य काऽप्यभिनवा गङ्गेयमुज्जृम्भते ॥१३३।। भर्तुर्वेषमयं विधाय कितवः कोऽप्येति मामुन्मनास्तेनामं विजये । निवारय यतो मे नीलकण्ठः प्रियः । जल्पन्तीति सती यदीययशसा शुभ्रीकृते सर्वतस्त्रैलोक्येऽपि पिनाकिना सशपथं प्रत्यायिता पार्वती ॥१३४।। क्षीराब्धिलुंठति क्षितौ फणिपतिः स्फारस्फुरत्स्फूत्कृतिर्गङ्गा निम्नमुखी करोत्यलिवधूलौकै वं कैरवम् । अन्तः सन्ततमङ्कपङ्कमिषतश्चन्द्रोऽपि तद्रोपितम्लानिर्दानिवरस्य यस्य यशसा तूर्णं हृते वैभवे ॥१३५।। प्रतीता नीतीनामुपरि परिपाकेन रमते, मतिर्देवे सेवा सकलकरणैकान्तकरणम् । अहो ! यस्यावश्यं शठरिपुहठप्राणहरणं, रणं दीने दानं सपदि विपदेकक्षयलयः ॥१३६।। कोपाटोपपरैः परैश्चलचमूरङ्गत्तुरङ्गक्षत
क्षोणिक्षोदवशादशोषि जलधियः स्तम्भतीर्थे पुरे । १. नृत्यं सृ उदयप्रभीयवस्तुपास्तुतौ ॥ २. तत्प्राप्त्या यस्य नाम्नः मुद्रिते ॥ ३. गुणिप्रेयसी कां० ॥ ४. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ नवमपद्यतयाऽपि वर्त्तते ॥ ५. कृते निर्भरं, त्रैलो' उदयप्रभीयवस्तुपालस्तुतौ ॥ ६. पद्यमिदमुदयप्रभनाम्ना निर्दिष्टं प्राचीनलेखसङ्ग्रह भाग २ मध्ये ४३सङ्ख्यागिरिनारसत्कशिलालेखे द्वितीयपद्यतयाऽपि दृश्यते ।।
D:\sukarti.pm5\3rd proof