________________
5
10
15
20
२०]
[ सुकृतकीर्त्तिकल्लोलिनी
सोऽयं प्रख्यातकीर्तिः सुजनजनमन: पद्मबोधोष्णधामा, श्रीतेजःपालनामा स्फुरति मतिलतास्थानकल्पद्रुवृक्षः । पाठारम्भाय लक्ष्म्या दुहितुरिव दधत् पट्टिकां वर्ण्यवर्णां मुक्तादम्भेन गम्भीरिमगरिमगुणैर्यः पयोराशिरासीत् ॥१२०॥ दिग्यात्रोत्सववीरवीरधवलक्षोणीधवाध्यासितं,
प्राज्यं राज्यरथस्य भारमभितः स्कन्धे दधल्लीलया । भाति भ्रातरि दक्षिणे समगुणे श्रीवस्तुपालः कथं,
न श्लाघ्यः स्वयमश्वराजतनुजः कामं स वामस्थितिः ? ॥१२१॥ यत्कीर्तिप्रसरैः परस्परपरिस्पर्द्धाद्र्ध्ववर्द्धिष्णुभि
र्दूरं दारितमेतदम्बरमिह भ्रष्टं भुवो मण्डले ।
राशीभाव चरिष्णुमीन-मकराद्याकीर्णमर्ण: पतिव्याजादञ्जनमञ्जुलच्छवि न कैः प्रत्यक्षमुत्प्रेक्ष्यते ? ॥१२२॥
नीता वशं विषमवारिगुणेन बाहुस्तम्भे धृता कनकशृङ्खलिकाभियोगात् । श्रीर्येन सिन्धुरवधूरिव भूविर्षादानप्रमोदितघनोदितमार्गणालिः ॥१२३॥ धाम्नि स्वर्धामशैलं प्रियवचसि सुधामानने यामिनीशं, कण्ठे वैकुण्ठशङ्खं भुजशिखरयुगे जम्भभित्कुम्भिकुम्भौ । पुण्योत्पन्नस्य यस्य स्वयमसमचमत्कारिरूपस्य पाणौ, प्रत्यक्षं कल्पवृक्षं जगति जनयतश्चातुरी भातु धातुः ॥ १२४॥
लावण्यद्रवकूपरूपसुभगे नि:शेषचेतस्विना
मन्तर्वासिनि वाग्वशंवदमधौ राजप्रसादोज्ज्वले । एतस्मिन् सुमनोमनोरमगुणैर्विश्वं च विश्वत्रयं, वश्यङ्कुर्वति सोऽपि सम्प्रति पदभ्रष्टो मनोभूरभूत् ॥ १२५॥
१. बोध्युष्ण' मुद्रिते ॥ २. 'कप्लक्षवक्षाः कां० ॥ ३. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ एकादशपद्यतया, प्राचीनलेखसङ्ग्रह भाग २ लेख ४३मध्ये उदयप्रभनाम्ना तृतीयपद्यतया च वर्त्तते ॥ ४. धुर्ये भ्रा॰ उदयप्रभीयवस्तुपालस्तुतौ ॥ ५. ॰ङ्खलव्याजयोगात् कां० ।। ६. 'म्भजित्कु मुद्रिते ॥
D:\sukarti.pm5 \ 3rd proof