________________
१८]
[सुकृतकीर्तिकल्लोलिनी आशाराज इति व्यराजयदथ माखण्डमाखण्डलक्रीडासिन्धुरपश्यतोहरयश:स्तोमेन पुत्रस्तयोः । श्रीमान् सोमसमुद्भवो निजभवेऽम्भोधौ गिरीशान् गुरून् , सेतूकृत्य तिरोदधे स्वकुलजाहङ्कारमुष्णद्युतः ॥१०७।। यस्तीर्थानां प्रकरमकरोल्लोकनिर्माणकर्मालङ्कर्मीणो विधिरधिगतः सोऽम्बुजन्माङ्गजन्मा । आभ्यामुच्चैस्तदपि विजितं यो विचिन्तेति चित्ते, भक्ति धीमानकृत जननीपादयोरादरेण ॥१०८।। दत्तालोकेऽर्थिलोके सुरसुरभिरिव भ्राजते यस्य वाणी, चेतोवृत्तिश्च चिन्तामणिरिव फलदः कल्पशाखीव पाणिः । स्तुत्योऽसौ कस्य न स्यादमरगिरिसमः सूर-सोमप्रसर्पत्तेज:पुञ्जामितश्रीर्लसितसितयशोदम्भजम्भारिकुम्भी ? ॥१०९॥ तस्य प्रिया मुदमधत्त पिनाकपाणेर्देवी कुमारजननीव कुमारदेवी । इन्दुः सदा रिपुरजीयत पङ्कजश्रीसर्वस्वदानमुदितेन मुखेन यस्याः ॥११०॥ कान्तस्वान्तसरोवरैकवरला कल्पद्रुकल्पाङ्गजश्रेणीनन्दनभूमिरद्भुतमतिक्षीरोदचन्द्रद्युतिः । शश्वद्विश्वविनाशतत्परिभवाध:कारभागीरथी, या मुक्ताफलनिर्मलद्युतिगुणाभिव्यक्तिशुक्तिर्बभौ ॥१११।। चत्वारस्तनया नयाहृतिरसाः कंसारिदोर्विक्रमा, गोदावर्य इवोज्ज्वला दुहितरः सप्त प्रसूतास्तयोः । आत्मद्वादशतां यदीयवदनैलेंभे सुधादीधितिर्बद्धस्पर्द्ध इवाखिलार्कखरतोच्छेदाज्जगन्मोदयन् ॥११२।। लावण्याङ्ग इति द्युतिव्यतिकरैः सत्याभिधानोऽभवत् ,
शङ्के शङ्करकोपविभ्रमभरादासीदनङ्गः स्मरः । १. यः श्रीसोम० कां० ॥ २. पद्यमिदमुदयप्रभनाम्ना निर्दिष्टं पाठभेदेन प्राचीनलेखसंग्रह भाग २ गत ४३सङ्ख्यगिरिनारसत्कशिलालेखे दृश्यते । तथाहि
लावण्याङ्ग इति द्युतिव्यतिकरैः सत्याभिधानोऽभवद , भ्राता यस्य निशानिशान्तविकसच्चन्द्रप्रकाशाननः ।
D:\sukarti.pm5\3rd proof