________________
१४]
[सुकृतकीर्तिकल्लोलिनी यो मुष्टिग्रहलालितं प्रतिपदं कोपारुणः कम्पयन् , दिग्नेता रिपुमुण्डमोदकचयैरुच्चै रुचं नीतवान् ॥७८।। नताशेषद्वेषिक्षितिपकृतपूजः प्रतिपदं, तनूजस्तस्याऽऽस्ते भुजगजगदीशद्युतियशाः । अधीशो धीराणां धवलकुलधौरेयधवलः, श्रियां सौधं धीमान् धवलचरितो वीरधवलः ॥७९॥ देशोऽरण्यप्रदेशो नगरमगरसा कन्दरा मन्दिराली, तूली धूलीनिवेशस्तृणभृतकबरीधानमेवोपधानम् । कायच्छायाऽनुगस्त्री प्रतिदिनमशनं कन्दमूलं दुकूलं, वल्कं दारिद्य्कल्कं सचिव इति शुचिर्यद्विषां राज्यलक्ष्मीः ॥८०।। न किं स हरितुल्यतास्तुतिषु लज्जते ? यज्जितैररातिनिवहैर्महागिरिगुहागृहैकस्पृहैः । विजित्य मृगवैरिणो निजपुरे नियुक्ताः स्वयं, गृहोपवनभूरुहां विरचयन्ति रक्षां किल ॥८१॥ दूरं दुर्ललितेन यस्य महसा शङ्केऽम्बरं त्याजिता, कीर्तिर्वीरमहीभृतां तव भवद्वैलक्ष्यकृष्णच्छविः । गूढक्ष्माधरकुञ्जपुञ्जसदनोत्सङ्गे तमश्छद्मना, चक्रे नाशविनाशमेव रुदतीबाष्पोपमैनिर्झरैः ॥८२।। अन्तर्व्यम श्रवन्ती मधुरमधु विधुच्छद्मशुभ्रच्छदं दिक्पत्रं नक्षत्रलक्षच्छलजलकणिकं भानुमद्भापरागम् । भ्रान्तध्वान्तद्विरेफव्रजमजरगिरिव्याजकिञ्जल्कमेतल्लीलां नीलाम्बुजस्य श्रयति वियदहो ! यद्यशस्तोयराशौ ॥८३॥ अप्राप्ततादृशगुणां युवतिं नितम्बस्तम्ब-स्तनस्तबकभारभृतोऽहसन् याः । प्राप्तासु यस्य पृतनासु पुरे रिपूणां, तास्त्रासकाललसिता हसितास्तयाऽपि ॥८४|| प्रतिदिनमपि रौद्रर्यस्य तप्तः प्रतापैरिति समिति समेतः संप्रविष्टोऽसिदण्डे । जिगमिषुररिवर्गः स्वर्गमग्ने तडागं, हिममयमिव मेने भानुमानन्दमग्नः ॥८५॥
25
D:\sukarti.pm5\3rd proof