________________
प्रथमं परिशिष्टम्]
[१५ यस्य न्यञ्चितचापचापलचलन्नाराचवीचीचयव्यस्तत्रस्तसमस्तसैनिकजनव्यालोकशोकाकुलाः । खेदस्वेदमयं पयःकणगणं भाले दधुर्भीरुषु , व्यक्तं मौक्तिकपट्टबन्धनमिव प्रत्यर्थिपृथ्वीभुजः ॥८६।। क्रुद्ध युद्धेषु यस्मिन् रिपुनृपनिकर: केशव-व्योमकेशब्रह्मादीनां पदाब्जैरपि मनसि धतै रक्षितो न क्षतेभ्यः । रक्षन्नात्मानमात्मक्रमकमलयुगप्राप्तवेगप्रसादादेताभ्यो देवताभ्यः कथमिव भुवने नाधिकोऽभूत् प्रभावैः ? ॥८७|| यत्खड्गक्षतकुम्भिकुम्भविगलत्कीलालकल्लोलिनीपङ्क्तिर्व्यक्तयशोमहीरुहमहो ! निर्मूलयन्ती द्विषाम् । तेषामेव महोदवानलभरं शान्ति नयन्ती ययौ, मुक्तामण्डलमण्डिताऽम्बुधिमगात् तेनैव रत्नाकरः ॥८८।। यद्दोर्मण्डलकुण्डलीकृतधनुःप्रोड्डीनकाण्डावलिन्यासत्रासपराः परं प्रियतमा नेशुद्धिषां वक्षसः । तासामप्युरसो रसोत्तरलसदुःखातुराणामयं, कन्दर्पः करकोटिकुट्टनदराद् दूरेण तूर्णं ययौ ॥८९।। प्रत्याकारच्छलगुरुदरीनिःसृत श्यामकान्तिः, सर्पन् सर्पश्रियमकलयद् यस्य पाणौ कृपाणः । यं व्यालोक्य प्रसृमरयशोराशिनिर्मोकभाजं, द्वेषिक्षोणीपरिवृढमहोदीपक: प्राप शान्तिम् ॥९०॥ युद्धपर्वणि कदापि न दृष्टं, यस्य पृष्ठमसुहृन्निकुरुम्बैः । सप्रतिज्ञमिव वीक्षितुमुत्कैस्तैश्चिरादनुचरत्वमभाजि ॥९१।। कुण्डलप्रतिमितस्वभुजाभ्यां, यश्चतुर्भुज इव प्रतिभाति । चारुचक्रमनुबन्धि दधानो, बाणयुद्धजितकामविपक्षः ॥९२।। यत्पदाम्बुजयुगं रणधूलीधूसरं चिकुरमार्जनिकाभिः ।
मार्जयन्ति विनता रिपुनार्यः, श्रीनिकेतमिव हस्तधृताभिः ॥९३॥ १. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ षष्ठपद्यतयाऽपि विद्यते ।
25
D:\sukarti.pm5\3rd proof