________________
प्रथमं परिशिष्टम् ]
[१३ सन्तापं यत्प्रतापस्य, तुरुष्कैरसहिष्णुभिः । आपादमस्तकं चक्रे, ध्रुवं वासोऽवगुण्ठनम् ॥७१।। रिपुस्त्रीनेत्राम्भोधयरयनदीमातृकयशा, विशामीशो भीमः समभवदुदात्तस्तदनुजः । अलब्धार्थिस्तोमः पुरनृषु विभक्तार्थिषु , फलप्रदेषु प्रद्वेषं विरचयति दानैकरसिकः ॥७२।। संलीनानामनुतटवनं तीरविश्रान्तनीरस्त्रीतुल्यानां यदरिसुदृशां दिक्षु रेजुर्मुखानि । उत्कल्लोलः सह बहुविधैरेव रत्नाकरोऽयं, रात्रौ रत्नान्यतनुत बहि: सोमनामानि मन्ये ॥७३।। धाम्नां धाम कुमारपालधरणीपालप्रसादास्पदं, चौलुक्यो धवलाङ्गभूर्गुरुमतिः श्रीभीमपल्लीपतिः । अर्णोराजनृपो व्यधत्त नृपतिं मामेतदीयः पिता, मत्वैवं लवणप्रसादनपतौ क्ष्माभारमेष व्यधात् ।।७४॥ यत्खड्गदण्डयमुनाम्भसि मेदपाट-चन्द्रावतीपुरपती त्रिदिवाय मग्नौ । 15 चक्राम चक्रमवनेरथ पूर्णमर्णोराजस्य तस्य तनयो लवणप्रसादः ॥७५॥ घोरारण्यविलङ्गनैरतिघनै रीणाऽप्यरीणामहो !, राजिजिविजित्वरत्वरगतिवित्रस्य यस्याऽऽहवे । स्वामात्यक्रमकर्ममर्मररवानाकर्णयन्ती गता, प्राणत्राणवनावनावपि भिया मिश्रा न विश्राम्यति ॥७६।। कोपाग्निज्वलितास्तटस्थबलवत्फुत्कारविस्फारिता, निर्भग्नाश्चरणेन काचकुतपप्राया निकाया द्विषाम् । तद्दुष्कीर्तिमिषद्रवन्नवमषीचक्रेण चक्रेऽम्बरं, श्यामं यस्य यशः पयोभिरभितः प्रक्षालितं निर्मलैः ॥७७।। किं वो लवणप्रसादनृपतिः ? पाणौ कृपाणच्छलं, कालं बालमहो महोभरजितादादाय सूरादपि ।
१. °पो न्यध° मुद्रिते ॥ २. धारार मुद्रिते ॥
D:\sukarti.pm5\3rd proof