________________
१२]
[सुकृतकीर्तिकल्लोलिनी कोदण्डं स्वकरे कुरुर्न कुरुते सज्जं गलज्जङ्गलस्त्रस्तो वेत्ति नितम्बतो न वसनं कीरो न वीरोचितः । युद्धक्षोणिषु दक्षिणः क्षितिपतिर्न क्षोददक्षोदयद् , बाहुर्मृत्युसहस्रचक्षुषि मुहुर्यस्मिन् धनुर्धन्वति ॥६४॥ जगद्धन्यम्मन्यः प्रबलजलदुर्गाऽर्जुनमडी, यदीयैरुद्यद्भिर्बलपरिवृढैः पौरुषदृढैः । हयोत्खातक्षोणीविततरजसा सिन्धुपरिखां, स्थलीकृत्य क्रीडासमिति शमितः कौङ्कणपतिः ॥६५॥ पदं विजयसम्पदामजयपालदेवोऽखिलद्विषन्नृपतिमृत्युभूरथ बभूव भूवल्लभः । रराज सुरराजवज्जगति यस्तनूडिम्बितप्रियाचयविलोचनाम्बुजसहस्रनेत्राञ्चितः ॥६६॥ यस्मिन् पश्यति वेश्मनोऽङ्गणभुवि भ्रान्तेऽपि मत्तद्विपे, नेशुर्नाऽऽशु नृपा व्यपायरुचयः सेवामयव्रीडया । शोकश्यामतमानिमानपि पुनः प्रेक्ष्य द्विषो नापिषद् , दग्धक्ष्मारुहखण्डखण्डनविधौ कुर्वन्नवज्ञामिव ॥६७।। आजन्मत्रासहेतुश्रमसमदहृदः कण्टकाः कण्टकद्रुद्रोणीचीत्कृत्त्वचोऽपि स्खलदुपलशिलाभोगभुग्नांहूयोऽपि । अङ्गष्ठं नर्तयित्वा भृतपदमभवन् यस्य सेनाभटानां, निःस्वानध्वानजैत्रत्वरतुरगभृतां पश्यतामप्यदृश्याः ॥६८॥
तमहतमहं बद्ध्वा वध्वा समं न समानये, 20 यदि तदवनीनेता नेति प्रणीतरणो रिपुः ।
किमपि न पुनः कर्तुं भर्तुः स यस्य शशाक,
तन्नियतममुचत् प्राज्यं राज्यं सतामचलं वचः ॥६९॥ [वीरधवलवंशवर्णम्]
मूलं कीर्तिलताततेः समजनि श्रीमूलराजो नृपस् , तत्पट्टे करकेलिकन्दुककलक्ष्मागोलको बालकः । यस्मै दण्डमखण्डहर्षकृतये हम्मीरभूभीरुहप्रस्वेदप्रभवं समर्पितवती मातेव कौतुहलात् ॥७०।। १. र्गार्जनमयैर्यदी° मुद्रिते ॥ २. व्यवाय° मुद्रिते ॥ ३. °क्ष्मापाल° मुद्रिते ॥
D:\sukarti.pm5\3rd proof