________________
5
प्रथमं परिशिष्टम् ]
[११ हृष्टोऽभून्मुशलध्वजः स्वकुशलध्यानेन जिष्णुः स्मयभ्राजिष्णुर्मुदितः समुद्रशयनो रुद्रोऽपि मुद्रामुदा । उत्क्षिप्ते किल बर्बरस्य शिरसि क्रूरस्य विश्वत्रयीजेतुर्येन तदा विधुन्तुदधिया भीतस्तु शीतद्युतिः ॥५५।। संजज्ञे नृपतिशतैः कृतांहिसेवः, क्षमापालस्तदनु कुमारपालदेवः ।। निर्वीराविभवमुचाऽपि येन मुष्टा, निर्वीरा रिपुवसुधा नितान्तपुष्टा ॥५६।। सैन्यप्रकम्पितधराविधुरात्मकेषु , पौतैरलयसलिलेषु धुनीधवेषु । श्रीजैनचैत्यरचनेन शिलोच्चयेषु , यस्माजनिष्ट चरणः शरणं रिपूणाम् ॥५७।। यस्य सद्मनि सदा हयहेतोः, खाद्यमुद्गवलयं दलयद्भिः । सिच्यते सुचिरसञ्चितशोकैर्वैरिभिर्नयनवारिभिरेव ॥५८।। दास्यवर्तिन इवाऽऽस्यसमुत्थश्वासनाशिततृणासु विपक्षाः । प्रातरश्रुसलिलेन यदीयद्वारभूमिषु रजः स्थगयन्ति ॥५९॥ अग्रे हम्मीरवीरश्चिरमजिरमहीपादपः पादपद्मक्रीडाभृङ्गः कलिङ्गः सदनवदनगो मेदपाट: कपाटः । अन्ध्रः कर्णाट-लाटौ कुरु-मरु-मुरला वङ्ग-गौडा-ऽङ्ग-चौडाः, क्रोडस्तम्भाः सभायामिति नृपतिकुलैराकुलैरावृतो यः ॥६०।। कथ्यन्ते न महीभृतः कति महीयांसो महीशेखराः ?, माहात्म्यं स्तुमहे तु हेतुनिगमादेतस्य चेतोहरम् । मर्यादामतिलङ्घयन् रसलसद्यद्वाहिनीवाहितोऽर्णोराजः स जगाम जाङ्गलमहीभागेषु भग्नोन्नतिः ॥६१।। दर्श दर्शमसह्यदर्शनकचं कल्पान्तशिल्पान्तकप्रकीडद्रसनासनाभिमभितो यत्खड्गखेलां युधि । वित्रस्तस्य चमूचरैः सह तथा प्राग्विश्वलक्ष्मा भुजः, प्रस्वेदाम्बु जगाल जाङ्गलभुवोऽभूवन्ननूपा यथा ॥६२॥ क्षीणत्वं दाक्षिणात्या व्यरचयदमुचन्मालवी बालवीक्षादुःखादश्रूणि हूणी शुचमधित दधौ जाङ्गली नाङ्गलीलाम् । कुब्जाऽऽसीत् कान्यकुब्जा शिरसि सुतभरात् कौङ्कणी कङ्कणानां, वृन्दं खेदाद् बिभेदावनिभृति चलिते यात्रया यत्र जैत्रे ॥६३।।
15
20
D:\sukarti.pm5\3rd proof