________________
१०]
[सुकृतकीर्तिकल्लोलिनी रक्ष्यां रक्षितुमक्षमे दिशमपि श्याम सदुःखे यमे, यद्धृत्यैरभिभूतदक्षिणककुब्भागैद्विषो भाविभीः । मा स्म द्राक्ष्महि दुःसहैरिति नताः पाराय वारांनिधेपैंजुः सेतुभुवं ततः कपिभयाच्चुक्षोभ रक्षोभरः ॥४८॥ विलुप्ताशः पाशं निजतनुविनाशाय वरुणः, शुचा भेजे बिभ्रत्यपरहरितो यत्र विभुताम् । किमन्यच्चन्द्रार्काविह दिशि गतौ यस्य च यशःप्रतापाभ्यामभ्य:पतिपयसि डीनौ निपततः ॥४९।। यस्मिन्नुत्तरदिग्गते बलचलच्चूर्णावलीभिः स्थलीभूवं मेति नदीपतिद्रुतमयं मेरोः परेणागमत् । तेने किञ्च निकेतनं धनपतिः कैलाशशैले सुखग्राह्यम्मन्यमना मनागपि न चामुञ्चत् तटं शूलिनः ॥५०॥ तेजोवह्निहुताष्टदिग्नृपसमिद्यज्ज्ञानयूपोपमैर्नेदृक् कोऽपि पतिः क्षितेरिति दिशामूर्ध्वाङ्गलीसन्निभैः । आलानप्रतिमैर्दिगीशकरिणां दिगमण्डपोत्तम्भनस्तम्भस्तोमनिभैश्च यस्य विजयस्तम्भैदिगन्ता बभुः ॥५१॥ शङ्ख शार्ङ्गधरस्य शेखरमणि शूलायुधस्य द्विपं, वज्रास्त्रस्य रदं परश्वधभृतः स्वर्लोकलीलाजये । उत्कर्षार्थितया विलुम्पतु भटो विश्वैकधामा यशो, नामा[ऽऽ] यस्य हहा ! जहार तु कुतो युग्यं जरद्ब्रह्मणः ? ॥५२॥ अस्य त्रिक्रमविक्रमस्य न मुदे श्लाघा जगज्जाङ्घिकी, लझ्यानामपि कष्टमष्टककुभां जेताऽयमेतावती । क्षोणीकम्पिनि धूतधूलिनि बले यस्याहि विश्वेश्वरः, शेषो नाम ननाम धाम मुमुचे भानुर्नभोभूषणम् ॥५३।। क्रान्तशक्रबलो भग्नभोगिलोकः क्षितिं जयन् ।
येन बर्बरदैत्येन्द्रः, पुरीपरिसरे हतः ॥५४॥ १. °विभिः मुद्रिते ॥ २. पद्ममिदं उदयप्रभीयवस्तुपालस्तुतौ सप्तमपद्यत्वेनापि वर्त्तते ॥ ३. °टो निस्सीमधामा उदयप्रभीयवस्तुपालस्तुतौ ॥ ४ क्रीतश° कां० ॥
25
D:\sukarti.pm5\3rd proof