________________
८
]
[सुकृतकीर्तिकल्लोलिनी यश:सूनुर्नूनं तदजनि तयोरग्रजकथासदर्पः कन्दर्पद्विषमपि रुषाऽधो व्यधित यः ॥३४॥ तस्माद् भस्मीकृतरिपुनृपः क्षमापतिः शौर्यसीमा, भीमः श्रीमानजनि यजनैर्यस्य नश्यत्तमोभिः । प्राप्तास्तृप्ति दिवि दिविषदो नेन्दुमास्वादयन्ते, लोकः शङ्कामिति समतनोत् कीतिभिविप्रलब्धः ॥३५॥ यत्रारिक्षत्रगोत्रक्षयकरणरणाद्वैतवैतण्डिकेऽपि, क्ष्मापालाः क्रुद्धकालादिव निरगुरसेर्यत्प्रसादेन वेगात् । तावंही नम्रदेहाः करपरिमलनैर्मानयन्तो नयन्तो, मूर्नोऽप्यूर्ध्वं लघीयस्त्रिदशगृहगुहागर्भगुप्ताः प्रसुप्ताः ॥३६।। सेवालन्ति पय:समुद्रति दिशामन्तेषु मध्येनभः, सारङ्गन्ति शशाङ्कति धुभुवने दानन्ति दन्तीन्द्रति । पुष्पस्तोमति षट्पदन्त्यनुलताखण्डं सुधाकुण्डति, श्वभ्रान्तर्भुजगन्ति यस्य यशसि प्रत्यर्थिदुष्कीर्तयः ॥३७॥ तत्कामश्रीरजनि जगतीकामुकः कर्णदेवः, किं वर्ण्यन्ते सुकृतसुकृता यस्य शुद्धान्तवध्वः ? । अस्वप्नीभिर्मनुजसुदृशो बह्वमन्यन्त धन्यम्मन्या ध्यानव्यसनजनिस्वप्नयद्भोगभाजः ॥३८।। कान्तं यं वीक्ष्य यान्तं प्रणयमयरुषा स्वप्नलब्धं प्रबुधास्तबुद्ध्या न्यस्तहस्ता लिखितरतिपतेरञ्चले चञ्चलाक्ष्यः । मूर्छालाश्चित्रशालाभुवि भवति विभु यमित्यस्त्रहस्तस्तत्ता हन्ति स्म मूर्तः स्वपरिभवभवन्मानभूमिमनोभूः ॥३९।। कान्ते कृष्णेऽभिभूते जगदवनपुषा बाहुना विग्रहेण, क्षिप्ते सूनावनङ्गे पितरि जलपतौ निर्जिते सैन्यपूरैः । बन्धौ दोषाकरे तु प्रथममपि मुखालोकभग्नप्रभावे,
लक्ष्म्यास्तेनेह तेन हरणमुरुयशोदौत्यदत्तस्पृहायाः ॥४०॥ १. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ अष्टमपद्यत्वेनापि वर्त्तते ॥ २. द्युविपिने उदयप्रभीयवस्तुपालस्तुतौ ॥ ३. °नितं स्व° कां० ॥ ४. °त्यस्तहस्तां° मुद्रिते ॥
25
D:\sukarti.pm5\3rd proof