________________
[सुकृतकीर्तिकल्लोलिनी नम्रारीन्दुमुखीमुखेन्दुविजयस्मेरक्रमाम्भोरुहः, श्रीभूमिर्भुवनैकभूषणमभूत् तद्भविभुर्भूभटः । यत्कीर्तिर्गगनेऽपि पुष्यनिकरः स्वर्गेऽपि दुग्धोदधिः, क्ष्माखण्डेऽपि हरस्मितं विलसति श्वभ्रेऽपि चन्द्रप्रभा ॥२१।। पीनश्री जपन्नगोऽजनि यशोवाधिजृम्भे मुहुः, कम्पं खड्गलता ततान परितो जज्वाल तेजोऽनलः । यस्य क्षुण्णविपक्षवर्गवनितानिःश्वासवातोमिभिजेतुकेतुचलाऽप्यभूदविचला चित्रं जयश्रीरसौ ॥२२॥ स्वतीयः श्रयति स्म तस्य पदवीं चौलुक्यलक्ष्मीशिरोमाणिक्यं हिमवद्विजिष्णुमहिमा श्रीमूलराजो नृपः । रेजे यस्य तमोरिपुस्त्रिपुरुषप्रासादकेतुच्छलादाकाशेऽपि विकाशिकाशविशदा कीतिस्त्रिमार्गा नदी ॥२३।। स्वक्रान्तसिन्धुपतिलक्षसमुद्धृतश्रीकोटिर्यदीयतरवारिरवारितौजाः । कीर्त्याऽहसद् दिवि हरिं सुर-दैत्य-शेषक्षुब्धैकसिन्धुकलितैकमसिश्रियं तम् ॥२४|| तेजःस्फूर्जितदीपदीपिनि सुधाशोभैर्यशोभिः शुभे, विश्वच्छद्मनिवाससद्मनि वशी भूमिं भुनक्ति स्म यः । शत्रुस्त्रीनयनोदबिन्दुजतृणस्तोमेन रोमाञ्चितां, सेनाभिः परिकम्पिनी परिवृढो वोढा नवोढामिव ॥२५॥ पाण्ड्यः पाखण्डिवेषं वहति नवहतिव्रातसम्पातभीरुः, कीरः कर्णाटवीरस्त्यजति रणभुवं व्याकुलो मालवेन्द्रः । वाच्यं किञ्चिन्न कान्तीश्वरचरितमसावातुरः कस्तुरष्कः, क्ष्माचक्राक्रान्तिभीमे प्रसरति सततं यत्प्रतापप्रभावे ॥२६॥ भेजे तेजोगगनगहने यस्य पिङ्गस्फुलिङ्गभ्रान्ति बालारुणमणिरुचं प्राप कीर्त्यङ्गनायाम् । ईशो भासामपि दिवि दिवा किञ्च खद्योतपोतच्छायामायात् प्रतिनृपघटादुर्यशोदुदिनेषु ॥२७॥
१. 'त् पह्लविभु कां० ॥ २. स्वक्रीतसि° कां० ॥ ३. °मुद्धत° मुद्रिते ॥ ४. काञ्चीश्व' मुद्रिते ॥
15
25
D:\sukarti.pm5\3rd proof