________________
प्रथमं परिशिष्टम् ]
एकाऽपि प्रमदा मदालसवपुर्यत्र प्रपापालिका, बिभ्राणा करकैरवेण करकं पूर्णं जलैरुज्ज्वलैः । रत्नस्तम्भभवन्निजप्रतिकृतिप्रान्ते कृतप्राञ्जलीन् , यूनो वीक्ष्य मृदुस्मितेन तनुते लज्जाविलक्षस्थितीन् ॥१२॥ अस्मिन्नुन्नतवेश्ममौलिषु भवान् भावी सखेदः सखे !, चक्रप्रस्खलनाकुलीकृतरथस्तस्मादितो गम्यताम् । भिन्नान्तस्तमसः सुवर्णकलशाश्चैत्यालिचूलाजुषः, सञ्ज्ञां चक्रुरधीरकेतनकरैर्यत्रेति मित्रं प्रति ॥१३।। स्फूर्जद्गूर्जरमण्डलावनिवधूवक्त्रोपमेऽस्मिन् पुरे, चैत्यं किञ्च विशेषकं व्यरचयत् पञ्चासराह्नं नृपः । यस्योच्चैः कलशश्चकास्ति रुचिभिः किञ्चिद्विभिन्नाम्बरश्यामत्वव्यपदेशकेशपदवीसीमन्तसीमामणिः ॥१४॥ धात्रीधुरीणभुजनिर्जितभोगिराजः, श्रीयोगराज इति भूरमणस्ततोऽभूत् । यस्य प्रतापतरणिस्तरवारिमेघमूर्त्यन्तरेण नवकीर्तिजलं ववर्ष ॥१५॥ आसीदीशो दोष्मदादित्यरत्नादित्यो रत्नादित्य इत्यस्य पट्टे । तीव्र तेजोवह्निमहाय यस्यावर्षत खडगः शत्रसंवर्तकाब्दः ॥१६॥ जात: करीन्द्रोद्धरवैरिसिंहः, श्रीवैरिसिंहस्तदिलाविलासी । यत्कीर्तिकुल्या स्तुतिकैतवेन, चिक्रीड लोकाननकाननेषु ॥१७।। श्रीक्षेमराज इति तद् विरराज राजा, येनोद्धृतेऽपि भुवने कृश एव शेषः ।। विस्मृत्य नृत्यदुरगीभरगीयमानतत्कीर्तिपानरसिको रसनं सुधायाः ॥१८॥ 20 राजा चामुण्डराजस्तद् , भूमण्डलममण्डयत् ।।
ससर्प विश्वे यस्याऽऽज्ञा, नरेन्द्रैरप्यलङ्घिता ॥१९॥ [चौलुक्यवंशीयनरपतिवर्णनम्]
आहडस्तदजनि क्षितिनेता, यस्य बाहुरिह नूतनराहुः । एककालगिलितौ रिपुतेज:-कीर्तिसूर्य-शशिनौ न मुमोच ॥२०॥ 25
15
१. चैत्ये मुद्रिते ॥
D:\sukarti.pm5\3rd proof