________________
10
४]
[सुकृतकीर्तिकल्लोलिनी छद्मोत्सेकितनोरभीरभिनभोग सगर्भीकृतच्छायस्य च्छविभिः सुरस्य शिरसि स्वर्णद्युतिः शैशवे । वीक्ष्यैव क्षणतः प्रदक्षिणविधिप्रहेषु वैमानिक
प्राग्भारेषु सुपर्वपर्वततुलां वीरः श्रयन् वः श्रिये ॥५॥ 5 [सरस्वत्याः स्तवनम्]
पुण्यैकहेतू रसिनीरजन्मप्रभापटू रूपचितप्रभावैः । श्रीवर्द्धमानस्य जिनेश्वरस्य, वाचः क्रमौ वक्त्रमपि स्मरामि ॥६॥ लीलासञ्चरणं च नूपुररणत्कारश्रियं च स्वयं, बो साधु निषेव्यते खगकुलोत्तंसेन हंसेन या । किञ्जल्कासनप्रसक्तमनसस्तस्यैव हेतोः करे,
कुर्वाणा कमलं सतां भवतु सा ब्राह्मी परब्रह्मणे ॥७॥ [कविस्तुतिः]
जीयासुः कवयो नवोत्तमगुणग्रामाभिरामश्रियः,
सर्वे शास्त्रतरङ्गिणीपरिवृढोल्लासैकचन्द्रोदयाः । 15 येषां कीर्तिरुदारवैभवभवत्प्रौढप्रबन्धावली
कल्लोला भुवनेषु पञ्चमपयोराशिश्रियं गाहते ॥८॥ [चापोत्कटवंशीयराजवर्णनम्]
राजा श्रीवनराज इत्यभिधया चापोत्कटः कोऽप्यभूद् , गोत्रेण क्रियया च कश्चन वनाद् वीरः समभ्युत्थितः । सूर्येणापि जितेन यस्य महसा बाल्येऽपि दोलातरुच्छाया नाम न नामिता दिशि दिशि क्रोधारुणं धावता ॥९॥ सूर्या-चन्द्रमसौ कदाऽप्युदयतश्चेत् पश्चिमायां ततो, राज्यं स्यादिह सन्धयेति सुतया देशं समुद्ग्राहयन् । येनास्यां दिशि वर्धमानमहसा राज्ञा च सूरेण च, प्राप्तेनाभ्युदय महोदयपतिः पूर्णप्रतिज्ञः कृतः ॥१०॥ भूषा भुवोऽणहिलपाटकनामधेया, येन व्यधायि किल गूर्जरराजधानी । यत्रोदयन्नवनवाद्भुतभोगभाग्यश्रीणां नृणां बहुतृणं त्रिदशौकसोऽपि ॥११॥ १. "हेतुं र मुद्रिते ।। २. सदा भ° मुद्रिते ॥ ३. सुनया कां० ॥ ४. च शूरे मुद्रिते ॥
25
D:\sukarti.pm5\3rd proof