________________
प्रथमं परिशिष्टम् ॥ नागेन्द्रगच्छभूषामणिभिः श्रीमदुदयप्रभाचार्यैर्विरचिता
वस्तुपालान्वयप्रशस्तिरूपा सुकृतकीर्तिकल्लोलिनी ॥
[पञ्चजिनस्तुतिरूपं मङ्गलम् ]
चिन्तातीतफलप्रदः स दिशतु श्रेयो युगादिप्रभुर्भेजुर्जन्मनि यस्य कल्पतरवः सर्वेऽप्युपादानताम् । नेत्थं चेत् कथमन्यथा वसुमतीमस्मिन्नलङ्कर्वति, त्रैलोक्यैकगुरौ न गोचरममी जग्मुर्जगच्चक्षुषाम् ? ॥१॥ पापं पङ्कजयन् मुदं कुमुदयन् मोहं तमःस्तोमयन् , बुद्धि तोयधयन् नतिप्रणयिनां चन्द्राश्मयन् लोचनम् । पीयूषप्रतिमल्लनिर्मलगवीप्रक्षालितक्ष्मातलस् , तापव्यापदपास्तयेऽस्तु जगतः श्रीमान मगाको जिनः ।।२।। श्रीनेमिर्नवनीलनीरजरुचिः श्रेयांसि निःश्रेयसश्रीविश्रान्ततनुस्तनोतु कृतिनां सौभाग्यभङ्गीगुरुः । सज्ज: कज्जलकालिमा त्रिजगतीलीलावतीनेत्रयोर्यदेहद्युतिपानचिह्नदसावद्यापि विद्योतते ॥३॥ परमपदपुराग्रद्वारभूतो विभूत्यै, स भवतु भवभाजां पार्श्वनाथो जिनेन्दुः । यदुपरि परिणामं तोरणस्रग्दलानां, कलयति महहेतुर्भोगिनेतुः फणाली ॥४॥ १. मदं मुद्रिते ॥ २. यदयन् मुद्रिते ।।