________________
परिशिष्टम् [१] वस्तुपालशिलालेख-प्रशस्तिसङ्ग्रहः ॥]
[१८१ नैवान्यः स्पर्द्धमानोऽपि ववृधे यस्य कीर्तिभिः । ऋते वियुक्तवैरिस्त्रीगण्डमण्डलपाण्डुताम् ॥६॥ असावाद्यः सर्गः शिबि-बलि-दधीचिप्रभृतयो विधातुक्सेन व्यवसितवतो दातृविधये । कलौ संक्षिप्तैतत्प्रकृतिपरमाणूच्चयमयः समासेनेदानीं स्फुटमयममात्यैकतिलकः ॥७॥ सौभ्रात्रं पितृभक्तिरत्र निबिडा मैत्रीति रामायणी येनाश्रावि नृशंसभार्गवभुजोपाख्यानवर्ज कथा । किञ्चान्यत् तपसः सुतो नरपतीनाक्रम्य यत्रेष्टवान् पर्वाऽऽसीदधिकं तदेव रतये यस्यानिशं भारतम् ।।८।। मुञ्ज-भोजमुखाम्भोजवियोगविधुरं मनः । श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ॥९॥ देवे स्वर्गिण्युदयनसुते वर्तमानप्रभूणां दूरादर्थी विरमति बत ! द्वारतो वारितः सन् । दिष्ट्यै तस्मिन्नपि कुसमये जातमालम्बनेन स्वच्छे वाञ्छा फलति महतां वस्तुपाले विशाला ॥१०॥ उत्कर्षोऽयमथापकर्षविषयः सद्भ्यो न शङ्कामहे ये चाऽरोचकिनः सदा कृतधियस्तेभ्यस्तु बद्धोऽञ्चलिः । एतस्यानुगुणोपमानरसिका दाने दमे पौरुषे के कुर्मो मतिरन्यमेति न समुत्कम्पाऽपि चम्पाधिपे ॥११॥ अन्ये वाचि परे क्रियासु सचिवाः सन्त्येव राजाङ्गणे शङ्के यैरनुशीलितं गुरुकुलं मा साहसाः पक्षिणः । आशाराजसुतस्तु स स्तुतिपदं श्रीवस्तुपालः सतामेकः कर्मणि वाचि चेतसि समुज्जागर्ति यः कार्यिषु ॥१२।। पालने राजलक्ष्मीणां लालने च मनीषिणाम् । अस्तु श्रीवस्तुपालस्य निरालस्यरतिर्मतिः ॥१३॥
एतानि पण्डितआमभ्रातृपण्डितदोदरस्य ॥ छ ।
D:\sukar-p.pm5\2nd proof