________________
१८०]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ पाताले त्वदरातिभूपतिवधूनेत्राम्बुपूरः पतन् पाथोनाथपथैः कदर्थयतु मा पीयूषकुण्डानि नः । इत्यब्धेरमुमुद्धरन्ति विबुधाः श्यामेन सोमायने कुम्भेनेव सकज्जलं जलमिदं तल्लक्ष्मलक्ष्यादिह ॥१०॥ अस्मत्प्रभुप्रभवतीव्रतरप्रतापस्पर्बोद्धतः कथमनेन धृतोऽयमौर्वः ? । यात्रोत्सवे तव वसन्त ! महीरजोभिरित्थं क्रुधेव पिदधुर्जलराशिमश्वाः ॥११॥ श्रीमन्त्रीशवतंस ! नूतनभवत्कीर्तिप्रबन्धावलीनित्यव्यालिखनेन तालतरुषु च्छिन्नच्छदश्रेणिषु । कः स्यादस्य निसर्गदुर्गतकविस्त्रीमण्डलस्य श्रुतेराकल्पः क्षितिकल्पवृक्ष ! न यदि स्वर्णानि दद्याः सदा ॥१२॥
॥ एते ठ० लूणसीह सुत ठकर अरसिंहस्य ॥ छ ।
प्रशस्तिलेखाङ्क-७ अमन्दपदनिस्यन्दपदप्रेमपचेलिमाः ।। वाचः श्रीवस्तुपालस्य वन्द्या वाचस्पतेरपि ॥१॥ सिद्धे सिद्धनृपे, शनैरवसिते राज्यप्रतापो दृढो (? पे दृढे) जाता गूर्जरनिरन्द्रमहिषी गोपोपभूग्यैव भूः । कारुण्यादुपकारिणो भगवतस्तद्वस्तुपालच्छलात् सर्गोऽयं सुकृतैः सतां परिणतः श्री-वाङ्मयो वेधसः ॥२॥ लक्ष्मी नन्दयता, रतिं कलयता, विश्वं वशीकुर्वता, अक्षं तोषयता, मुनीन् मुदयता, चित्ते सतां जाग्रता । संख्येऽसङ्ख्यशरावली विकिरता, रूपश्रियं मुष्णता, नैकध्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥३।। शेषाहि: सह शङ्करेण, शशिना राका, सरो मानसं हंसः, कैरविणीकुलानि शरदा, गङ्गा तुषाराद्रिणा । सम्भूयापि न यस्य विश्रुतगुणग्रामस्य जेतुं क्षमाः स्नानोत्तीर्णसुरेन्द्रदन्तिरदनच्छायावदातं यशः ॥४॥ कस्तूरिकापङ्ककलङ्कितानि वक्त्राग्बुजानि द्विषदङ्गनानाम् । प्रक्षालयामास चिराय चारुयत्खड्गधरामलिनप्रवाहः ॥५॥
D:\sukar-p.pm5\2nd proof