________________
परिशिष्टम् [१] वस्तुपालशिलालेख-प्रशस्तिसङ्ग्रहः ॥]
[१७९ प्रशस्तिलेखाङ्क-६ स्वस्ति श्रीवस्तुपालाय शालन्ते यस्य कीर्तयः । व्योम्नि यन्माति गौराङ्गीधम्मिल्ल इव मल्लिकाः ॥१॥ श्रीरामः सुकृतसुतो वसन्तपालः किं वाच्यः शुचिचरितानि यद्यशांसि । आधत्ते विसविशदोपवीततन्तुव्याजेनोरसि रसिकः स्वयं स्वयम्भूः ॥२॥ तत्तादृग्नवधर्मकर्मरचनासंवर्मितानां मुहु
हात्म्यं किल वस्तुपालयशसां कः प्रस्तुतं न स्तुते ? । वन्द्योऽपि धुसदां सदा कलयति श्रेतांशु-साधिपस्वःस्रोतांसि जटातटे यदुपमापूतानि भूताधिपः ॥३।। ईदृक्किञ्चनदानविक्रमधरोद्धारैश्चिरादय॑ते शुद्धं साधु च वस्तुपालसचिवेनेवेति देवो हरिः । श्रीकान्तोऽपि जितासुरोऽपि जगतां धुर्योऽप्ययं वर्णिकां त्वत्कीर्तेरिव दर्शयत्यभिसभं हस्तात्तकम्बुच्छलात् ॥४॥ श्रीमन्त्रीश ! वसन्तवत् तव यशो लक्ष्मीसखीषु स्वयं गायन्तीषु जगन्निधेरुदरभूः पातालपाता स्मितः । श्रोतुं नाभिपथे बिभर्ति निभृतं देवः सहस्रस्फट शङ्के शुक्लसहस्रपत्रमिषतो मूर्धा तमक्षिश्रवाः ॥५।। त्वत्कीर्तिच्छन्नमूर्योगिरिश-गिरिजयोर्योगभाजोः कराग्रस्पर्शे भूयोवियोगव्यसनचकितयोरर्द्धनारीशभावः । जज्ञे श्रीवस्तुपाल ! ध्रुवमयमनयोस्त्वत्प्रतापाग्निकीलालीलाभिस्तारकार्तस्वरवरवपुषोः सन्धिबन्धाभिरामः ॥६॥ सुरस्त्रीणां वक्त्रैः शुचिभिरभिभूतोऽपि महसामहङ्काराद्वैतं यदकृत कलङ्की हिमकरः । मुदा तेज:पालाग्रज ! तदपि माष्टुं स्मयमयैरमीभिर्गायद्भिर्दिशि विदिशि तेने तव यशः ॥७॥ यदि विदितचरित्रैरस्ति साम्यस्तुतिस्ते कृतयुगकृतिभिस्तैरस्तु तद् वस्तुपाल !। चतुर ! चतुरुदन्वद्वन्धुरायां धरायां त्वमिव पुनरिदानीं कोविदः को विदग्धः ? ||८|| मय्येवं जागरूके शरणमुपगतो मत्प्रभुप्रौढकीर्तिस्पर्धाबद्धापराधस्त्रिभुवनविभुना हुँ किमेतेन पाल्यः । इत्याक्रम्यातितीव्र प्रथमममुमुमाकान्तमचिष्मदक्षिच्छद्मा संशोष्य दीनं शशिनमनमयद् वस्तुपालप्रतापः ॥९॥
D:\sukar-p.pm5\2nd proof