________________
१८२]
[ सुकृतकीर्त्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥
प्रशस्तिलेखाङ्क-८
स्वस्ति श्रीभूमिसीमाविपिनपरिसरात्क्षीरनीराब्धिनाथ [:] पृथ्व्यां श्रीवस्तुपालं क्षितिधवसचिवं बोधयत्यादरेण । अस्यामास्माकपुत्र्यां कुपुरुषजनितः कोऽपि चापल्यदोषो निःशेषः सैष लोकम्पृ[ण]गुण ! भवता मूलतो मार्जनीयः ||१||
प्रशस्तिलेखाङ्क- ९
कलिकवलनजाग्रत्पाणिखेलत्प्रतापद्युतिलहरिनिपीतप्रत्यनीकप्रतापः । जयति समरतत्त्वारम्भनिर्दम्भकेलिप्रमुदितजयलक्ष्मीकामुको वस्तुपालः ||१||
त्वं जानीहि मयाऽस्ति चेतसि धृतः सर्वोपकारव्रती,
किं नामा ? सविता, न, शीतकिरणो, न, स्वर्गिवृक्षो, न हि । पर्जन्यो, न हि, चन्दनो, न हि, ननु श्रीवस्तुपालः, त्वया ज्ञातं सम्प्रति, शैलपुत्रि - शिवयोरित्युक्तयः पातु वः ॥२॥
भृगुकच्छीय ध्रुव ठ० वीकलसुत ठ० वैरसिंहस्यैते ॥ छ ॥ शुभं भवतु श्रीसङ्घस्य इति ॥ छ ॥ भद्रम् ॥ छ ॥
प्रशस्तिलेखाङ्क- १०
पूर्वे दीपस्पर्द्धिपारेऽन्धकारे यं पश्यन्ति ज्योतिरन्तर्मुनीन्द्राः । विश्वात्मानं देवमाद्यं तमीडे चूडारत्नं यस्य बालः शशाङ्कः ॥१॥
— पं० जगसीहस्य ||
नेन्दोः कला न गिरिजा न कपालशुक्तिर्नोक्षा न भस्म न जटा न भुजङ्गहारः । यात्रास्ति नान्यदपि किञ्चिदुपास्महे तद्रूपं पुराणमुनिशीलितमीश्वरस्य ॥२॥ एकस्त्रिधा हृदि सदा वसति स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च । तापं च सम्मदभरं च रतिं च सिञ्चन् सू(? शौ) र्योष्मणा च विनयेन च लीलया च ॥३॥ विच्छायतां झगिति निःश्वसितेन निन्युर्यस्यारिवारिजदृशस्त्रयमायतेन । भर्त्तुर्यशश्च वदनं च कलङ्कशून्यशीतांशुबिम्बसदृशं मणिदर्पणं च ॥४॥ शीलेति शीलरुचिराभरणा कलत्रं यस्याभवज्जलनिधेरिव जह्रुकन्या । व्योमेन्द्रनीलमुकुरान्तरु(? र) रुन्धतीयं यस्या जनेन कृतिना प्रतिमेति मेने ॥५॥ इति मान्धातृनगरमडेश्वरप्रशस्तिकाव्यानि ॥ छ ॥
शुभं भवतु श्रीसङ्घस्य इति भद्रम् ॥ छ ॥
...
D:\sukar-p.pm5\ 2nd proof