________________
परिशिष्टम् [१] वस्तुपालशिलालेख-प्रशस्तिसङ्ग्रहः ॥]
[१७७ परीहासप्रौढाः शिवशिखरिभासां विदधतो मराली मालिन्यं मुषितमहिमानो हिमगिरेः ।। त्रियामाजीवातोः कवलितकलङ्काः प्रतिदिशं दिशन्ति प्रागल्भी यदसमयशःपूरविसराः ॥५॥ यस्य स्तम्भपुरे पराक्रमचमत्कारेण पारे गिरामुद्ग्रीवोऽपि नमन्नमन्दसमराहङ्कारकारस्करात् । सङ्ग्रामापसृतप्रधावितहयप्रस्वेदबिन्दूत्करैरनाक्षीदयशःप्रशस्तिमसितैः सङ्ग्रामसिंहः पथि ॥६॥ क्षीरं क्षारममोदिनी कुमुदिनी राका वराकी हता श्रीहीनास्तुहिनावनीधरभुवो मन्दैव मन्दाकिनी । निःसाराणि सरोरुहाणि न च ते हंसाः प्रशंसास्पदं यत्कीर्तिप्रसरे सुरेभदशनच्छाये दिशश्चुम्बति ॥७॥ यस्यान्धकरणेऽपि भूयसि धने निःशेषशास्त्रागमज्ञानज्योतिरपास्तमोहतमसो नाऽभून्मदप्रश्रयः । नोन्मीलन्ति च धर्मवर्मिततनोरुद्दामकामभ्रमच्चापप्रेरितमार्गणव्यतिकरव्यापिव्यथावीचयः ॥८॥ वप्राभः कनकाचलः स परिखामात्र निधिः पाथसां द्वीपान्यङ्गणवेदिका परिसरो विन्ध्याटवीनिष्कुटः । यस्याऽचुम्बितचित्रबुद्धिविलसच्चाणक्यसाक्षात्कृतेरुद्योगे करगर्तनतितजगत्यव्याजमुन्मीलति ॥९॥ तीर्थयात्रामिषाद् येन तन्वता दिग्नयोत्सवम् । पराभवो विपक्षस्य बलिनोऽपि कलेः कृतः ॥१०॥ दिग्धैर्दुग्धमहोदधौ हिमगिरौ स्मेरैः शिवे सादरैः सास्फोटैः स्फटिकाचले समुदयत्तोषैस्तुषारत्विषि । रेजे यस्य विकस्वराऽम्बजवनस्तोमेष रोमाञ्चितैरुन्मीलन्मदराजहंसरमणीयरम्यैर्यशोराशिभिः ॥११॥ यद्दानं यदसीमशौर्यविभवं यद्वैभवं यद्यशो यवृत्तं भणदोष्ठकण्ठमभजत् कुण्ठत्वमेतस्य यत् । आजन्मास्खलितैर्वचोभिरभजद् भङ्गप्रसङ्गैः कथं साम्यं यातु वसन्तपालकृतिना तस्माद् गिरामीश्वरः ? ॥१२॥ ते नीहारविहारिणः, कवचितास्ते चन्दनैः स्यन्दिभिः, ते पीयूषमयूषमग्नवपुषः, ते पद्मसद्माश्रिताः । माकन्दाङ्करमञ्जरीनिगडिताः क्रीडन्ति ते सन्ततं, सिक्ताः सूक्तिसुधारसेन सुकवेः श्रीवस्तुपालस्य ये ॥१३॥ यस्य साहित्यपाथोधिपदवीपारदृश्वनः । श्रयन्ति वाग्वहित्राणि विचित्राणि कवीश्वराः ॥१४।।
D:\sukar-p.pm5\2nd proof