________________
१७६]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दन्ति ॥४८॥ लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोऽसौ । मन्त्रित्वमत्रमत्र कुरुतां कल्पशतं कल्पतरुकल्पः ॥४९।। श्रीवस्तुपालतेजःपालौ जगतीजनस्य चक्षुष्यौ । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि-शशिनोः ॥५०॥ तत्त्वप्रकाशकत्वेन तयोः स्वच्छस्वभावयोः । परस्परोपमेयत्वमासील्लोचनयोरिव ॥५१॥ पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ । सहोदरौ दुर्द्धरमोहचौरे सम्भूय धर्माऽध्वनि तौ प्रवृत्तौ ॥५२॥ तेन भ्रातृयुगेन या प्रतिपुर-ग्रामाऽध्व-शैलस्थलं वापी-कूप-निपान-कानन-सरः-प्रसाद-सत्रादिका । धर्मस्थानपरम्परा नवतरा चक्रेऽथ जीर्णोद्धृता तत्संख्याऽपि न बुध्यते यदि परं तद्वेद्विनी मेदिनी ॥५३॥ यावद् दिवीन्दुनाऽर्को वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत् तेजःपालेन वस्तुपालोऽस्तु ॥५४||
॥ एते गूर्जरेश्वरपुरोहित ठ० सोमेश्वरदेवस्य ॥ छ ।
प्रशस्तिलेखाङ्क-४ भूयांसः पदवाक्यसङ्गतिगुणलङ्कारसंवर्गणप्रक्षीणप्रतिभाः सभासु कवयः क्रीडन्तु किं तादृशैः ? । द्राक्षापानकचर्वणप्रणयिभिर्गुम्फैगिरामुगिरन् निःसीमं रसमेक एव जयति श्रीवस्तुपालः कविः ॥१॥ गुणगणमवलम्ब्य यस्य कीर्तिः प्रथयति नर्त्तनचातुरी विचित्राम् । परिकलितविशालवंशकोटिः पटुतरदिक्करिकोटिकर्णतालैः ॥२॥ जगदुपकृतिव्यापारैकप्रवीणमतेरितः, कथमिदमभूदेवं विश्वापकारपरं यशः । द्विजपरिवृढम्लानिं धत्ते तुषारगिरेः कलां, दलयति सुरस्रोतस्विन्यास्तनोति पराभवम् ॥३॥ यदीयप्रधान्यादनुपदमवाप्योदयदशां, प्रशास्ति क्षमापीठं जलधिवलयं वीरधवलः । अपास्ते यन्मन्त्रैरपि च रिपुचक्रे रणकलाविलासानेवोच्चैः कलयति मनोराज्यविषयान् ॥४॥
D:\sukar-p.pm5\2nd proof