________________
१७२]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ वस्तुपालः कथं नाम नाऽयं जीमूतवाहनः ? । उपक्रियामहीनां यः करोति द्विषतामपि ।।५।। उल्लासितपल्लवक: कल्पतरुः कल्पते न संवदितुम् । सुमनःसमृद्धिमधिकां पालयता वस्तुपालेन ॥६॥ करोऽयं कल्पद्रुस्तव कमलवासा च दृगसौ सुधासूक्तिः सैषा शिशिरकरबिम्बं सुखमिदम् । तदित्थं पाथोधेर्मथनहृतरत्नस्य भवता समुद्रेणौपम्यं भवति सचिवेन्दो ! किमुचितम् ? ॥७॥ प्रायः सन्ति नराः परापकृतये नित्यं कृतोपक्रमाः कस्तान् दुस्तरदुष्कृतोत्करदुरालोकान् समालोकते ? | द्रष्टव्यस्तु स वस्तुपालसचिवः षाड्गुण्यवाचस्पतिर्वाचा सिञ्चति यः सुधामधुरया दुर्दैवदग्धं जगत् ॥८॥ वैरोचने चरितवत्यमरेशमैत्रीमेकत्र नागनगरं च गते द्वितीये । दीनाननं भुवनमूर्द्धमधश्च पश्यदाश्वासितं पुनरुदारकरेण येन ॥९॥ कुत्रापि नोपसर्गो वर्णविकारो निपाततो वाऽपि । सचिवोत्तमेन रचिता न व्याकरणस्थितिर्येन ॥१०॥ ते तिष्ठन्त्यपरे नरेन्द्रकरणव्यापारिणः पारणां ये नित्यं पवनाशना इव परप्राणानिलैः कुर्वते । स्तोतव्यः पुनरश्वराजतनुजो यः सारसारस्वताधारः कारणमन्तरेण कुरुते पथ्यं पृथिव्या अपि ॥११॥ भवति विभवे पुंसां चक्षुस्तृतीयमिति श्रुतिन तु कुमतयस्ते वीक्षन्ते सति त्रितये दृशाम् । अयमिह परं मन्त्री नेत्रद्वयेऽपि करस्थितामलकफलकप्रायां लोकद्वयीमवलोकते ॥१२॥ वस्तुपाल ! सदा हस्ते सत्यप्यमृतवर्षिणि । वैरिवर्गः सदाहस्ते यत् तदेतदिहाद्भुतम् ॥१३।। आकर्षन्नसिदण्डमेव न पुनः पादं विमुञ्चन्निषुश्रेणीमेव न मानितां विनमयन् धन्वैव नोच्चैः शिरः । कम्पं दन्तपिधानमेव न मनः संख्ये दधानश्चमत्कारं कस्य चकार नैव सचिवस्तोमैकवास्तोष्पतिः ? ॥१४॥
१. दाहेन सहितः सदाहः ।
D:\sukar-p.pm5\2nd proof