________________
परिशिष्टम् [१] वस्तुपालशिलालेख-प्रशस्तिसङ्ग्रहः ॥]
[१७१ प्रीति पल्लवयन्तु वो यदुपतेर्देवस्य देहातो भृङ्गाभाः शशिकुन्दसुन्दररदज्योतिश्छटालङ्कृताः । यः(?याः) सम्मोहपराजयैकपिशुनप्रोत्कीर्णवर्णस्फुरत्पूर्वापट्टसनाभयः शुशुभिरे धर्मोपदेशक्षणे ॥२॥ आनन्दाय प्रसवतु सदा कुम्भिकुम्भोपमानं नाभेयस्य स्फुरितचिकुरोत्तंसमंसद्वयं वः । श्रेयः सम्पत्कलशयुगलं शृङ्खलानद्धमुच्चैर्यन्मन्यन्ते विपुलमतयः पुण्यलक्ष्मीनिधानम् ॥३॥ यत्कल्पद्रुम-कामधेनु-मणिभिर्यच्छद्भिरिष्टं फलं श्रेयः किञ्चिदुपार्जि तत्परिणतिः श्रीवस्तुपालः किल । यत् त्वेतस्य गतस्पृहानपि जनानिच्छाधिकं धिन्वतः पुण्यं तत्परिपाकमाकलयितुं सर्वज्ञ एव प्रभुः ॥४॥ वद्धिष्णुपुण्यमयसन्ततिरद्भुतश्रीः श्रीवस्तुपालसचिवः स चिरायुस्तु । संक्लृप्तसङ्घपतिना कृततीर्थयात्राः खेलन्ति यस्य शिशवोऽपि गृहाङ्गणेषु ॥५।। ॥ श्रीनागेन्द्रगच्छे श्रीविजयसेनसूरिशिष्यश्रीउदयप्रभसूरीणाम् ॥ छ ।
प्रशस्तिलेखाङ्क-३ पाणिप्रभापिहितकल्पतरुप्रवालश्चौलुक्यभूपतिसभानलिनीमरालः । दिक्चक्रवालविनिवेशितकीर्तिमालः सोऽयं चिरायुरुदियादिह वस्तुपालः ॥१॥ एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद् वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलक ! श्रीवस्तुपाल ! ध्रुवं पातालाद् बलिमुद्दिधीर्घरसकृन्मार्गं भवान् मार्गति ।।२।। न जातु विश्राम्यति तावकीना दीनात्तिनिर्वासक ! वस्तुपाल !। जिह्वा परेषां गुणमाददाना करद्वयी च द्रविणं ददाना ।।३।। कर्णेऽभ्यर्णमुपागते सुरपतेरेवैरोचने रोचयत्युच्चैरात्मरुचा भुजङ्गभुवनं प्राप्ते शिवत्वं शिवौ । जातः कालवशेन यः किल खिलस्त्यागस्य मार्गः पुनः सोऽयं सम्प्रति वस्तुपाल ! भवता श्रेयस्कृता वाह्यते ॥४॥
D:\sukar-p.pm5\2nd proof