SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [ १ ] वस्तुपालशिलालेख - प्रशस्तिसङ्ग्रहः ॥ ] रौरं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्त्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तन्दिवम् । धीसिद्धाञ्जननिर्मलं विजयते श्रीवस्तुपालाख्यया तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः ||२४|| श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले । गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीधार्मिकाः ॥२५॥ हंहो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं ? शृणु भ्रातः ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते । तेनास्तैव ममार्थिकुट्टनकथाप्रीतिर्दरीकिन्नरीगीतैस्तस्य यशोऽमृतैश्च तदियं मेदस्विता मेऽधिकम् ||२६|| देव ! स्वर्नाथ ! कष्टं, ननु क इव भवान् ? नन्दनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्ययह ! तव हृतः काननात् कल्पवृक्षः । हुं मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन ॥२७॥ कर्णायास्तु नमो नमोऽस्तु बलये त्यागैकहेवाकिनौ यौ द्वावप्युपमानसम्पदमियत्कालं गतौ त्यागिनाम् । भाग्याम्भोधिरतः परं पुनरयं श्री वस्तुपालश्चिरं मन्ये धास्यति दानकर्मणि परामौपम्यधौरेयताम् ॥२८॥ व्योमोत्सङ्गरुधः सुधाधवलिताः कक्षागवाक्षाङ्किताः स्तम्भश्रेणिविजृम्भमाणमणयो मुक्तावचूलोज्ज्वलाः । दिव्याः कल्पमृगीदृशश्च विदुषां यत्त्यागलीलायितं व्याकुर्वन्ति गृहाः स कस्य न मुदे श्रीवस्तुपालः कृती ? ॥२९॥ यद् दूरीक्रियते स्म नीतिरतिना श्रीवस्तुपालेन तत् काञ्चित् संवननौषधीमिव वशीकाराय तस्येक्षितुम् । कीर्तिः कौञ्जनकुञ्जमञ्जनगिरिं प्राक्शैलमस्ताचलं विन्ध्योर्वीधर - शर्वपर्वत - महामेरूनपि भ्राम्यति ||३०|| देव: पङ्कजभूर्विभाव्य भुवनं श्रीवस्तुपालोद्भवैः शुभ्रांशुद्युतिभिर्यशोभिरभितोऽलक्ष्यैर्विलक्षीकृतम् । D:\sukar-p.pm5\2nd proof [ १६९
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy