________________
१६८]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृतस्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाञ्चक्रिरे ॥१५॥ तैस्तैर्येन जनाय काञ्चनचयैरश्रान्तविश्राणितैरानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा । दानैकव्यसनी स एव समभूदत्यन्तमन्तर्यथा कामं दुधृतिधाम याचकचमूं भूयोऽप्यसम्भावयन् ॥१६।। त्यागो यद्वसुवारिवारितजगद्दारिद्रयदावानलश्वेतः कण्टककुट्टनैकरसिकं वर्णाश्रमेष्वन्वहम् । सङ्ग्रामश्च समग्रवैरिविपदामद्वैतवैतण्डिकस्तन्मन्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वीरो रसः ॥१७॥ आश्चर्यं वसुवृष्टिभिः कृतमन:कौतूहलाकृष्टिभिर्यस्मिन् दानघनाघने तत इतो वर्षत्यपि प्रत्यम् । दूरे दुर्दिनसंकथाऽपि सुदिनं तत् किञ्चिदासीत् पुनपैनोर्वीवलयेऽत्र कोऽपि कमलोल्लासः परं निर्मितः ॥१८॥ साक्षाद् ब्रह्मपरम्परां गतमिव श्रेयोविवतैः सतां तेज:पाल इति प्रतीतमहिमा तस्यानुजन्मा जयी । यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् ॥१९॥ सङ्ग्रामः क्रतुभूमिरत्र सततोद्दीप्रः प्रतापानलः श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्गारा द्विजानां गिरः । मन्त्रीशोऽयमशेषकर्मनिपुणः कर्मोपदेष्टा द्विषो होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः ॥२०॥ श्लाघ्यो न वीरधवलः क्षितिपावतंस: कैर्नाम विक्रम-नयाविव मूर्तिमन्तौ । श्रीवस्तुपाल इति वीरललामतेजःपालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥२१॥ अनन्तप्रागल्भ्यः स जयति बली वीरधवल: सशैलां साम्भोधि भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिप्रष्ठौ कमठपति-कोलाधिपकलामदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुतः ॥२२॥ युद्धं वारिधिरेष वीरधवलक्ष्माशक्रदोविक्रमः पोतस्तत्र महान् यशःसितपटाटोपेन पीनद्युतिः । सोऽयं सारमरुद्भिरञ्चतु परं पारं कथं न क्षणाद् यत्राऽऽश्रान्तमरित्रतां कलयतस्तावेव मन्त्रीश्वरौ ? ॥२३।।
D:\sukar-p.pm5\2nd proof