________________
[१६७
परिशिष्टम् [१] वस्तुपालशिलालेख-प्रशस्तिसङ्ग्रहः ॥]
स्पृष्टि भवदीदृशी मम न मे नो मेऽप्यवाप्येति गां मुण्डस्रक्परिणद्धधातृशिरसां शम्भुः परं पिप्रिये ॥७॥ राकाताण्डवितेन्दुमण्डलमहःसन्दोहसंवादिभिः यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः क्व त्वं क्व त्वमिति प्रगल्भरभसं वाचो विचेरुर्मिथः ।।८।। बाढं प्रौढयति प्रतापशिखिनं कामं यश:कौमुदी सामोदां तनुते सतां विकचयत्यास्यारविन्दाकरान् । शत्रुस्त्रीकुचपत्रवल्लिविपिनं निःशेषतः शोषयत्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासिधाराधरः ॥९॥ तत्सत्यं कृतिभिर्यदेष भुवनोद्धारकैधौरेयतां बिभ्राणो भृशमच्युतस्थितिरतिप्रीत्युत्तरं गीयते। यत्र प्रेम नि[र]र्गलं कमलया सर्वाङ्गमालिङ्गिते केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः ? ॥१०॥ न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समतां मुकुन्दः । वृषप्रियोऽप्युग्र इति प्रसिद्धि दधत् त्रिनेत्रोऽपि न चास्य तुल्यः ॥११॥ स्वस्ति श्रीबलये नमोऽस्तु नितरां काय दाने ययोरस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः । दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः कीर्ति काञ्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥१२।। यस्मिन् विश्वजनीनवैभवभरे विश्वम्भरां निर्भरश्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारिकेवलमभूद् देहीति सङ्कीर्तनं लोकानां न कदापि दानविषयं न प्रार्थनागोचरम् ॥१३।। दृश्यन्ते मणि-मौक्तिकस्तबकिता यद्विद्वदेणीदृशो यज्जीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीगिरः प्रादुःषन्त्यमला यश:परिमलाः श्रीवस्तुपालस्य ते ॥१४॥ कोटीरैः कटकाऽङ्गलीय-तिलकैः केयूर-हारादिभिः कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः ।
D:\sukar-p.pm5\2nd proof