________________
त्रयोदशं परिशिष्टम् ]
[१३५ नाभेय ! त्वमनाकुल: कुलपतियत्रासि तस्मिल्लभे, श्रीशत्रुञ्जयशैलनामनि कदा पुण्याश्रमे विश्रमम् ? ॥६।। श्रीगर्वोष्मभिरौष्मलेषु धनिनामीर्ष्यानलज्वालया, जिह्वालेषु मृगीदृशामनुशयामायितेषु द्विषाम् । वक्त्रेषु ग्लपितामिमां त्रिजगतीनिस्तन्द्रचन्द्रोदये, देव श्रीविमलाद्रिकेतन ! कदा दास्ये त्वदास्ये दृशम् ? ॥७॥ क्रोधेन ज्वलितो हेतोऽहमिषुभिः पञ्चेषुणा पञ्चभिः, बद्धो मोहमहाद्विषा च विषयग्रामं प्रकामं श्रितः । तद् ध्वस्तान्तरवैरिवार ! भुवनस्वामिन् ! सनाथे त्वया, दुर्गे श्रीविमलाद्रिनामनि सुखं स्थातास्मि सुस्थः कदा ? ॥८॥
10 आस्यं कस्य न वीक्षितं ? क्व न कृता सेवा ? न के वा स्तुताः ?, तृष्णापूरपराहतेन विहिता केषां च नाभ्यर्थना ? । तत् त्रातर् ! विमलादिनन्दनवनीकल्पैककल्पद्रुम !, त्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ? ॥९॥ संसारे सुखहेतुवस्तुविषयेरुत्सङ्गितैः सङ्गतैदत्ता देव ! त्वदन्यदेव तदियं वाञ्छा ममोत्सेकिनी । श्रेयोवैभव ! नाभिसम्भव ! भवाकूपारपारङ्गम !, श्रीशत्रुञ्जयमण्डनेन भवता भावी कदा सङ्गमः ? ॥१०॥ एताः शमामृतरसेन हृदालवाले, संवर्धिताः पृथुमनोरथवल्लयो मे । विश्वेकमित्र ! भगवन् ! भवतः प्रसादाल्लोकोत्तरैः फलभरैः सफलीभवन्तु ॥११॥ 20 धर्मध्यानमना मनोरथमयं स्तोत्रं युगादिप्रभोश्चक्रे गूर्जरचक्रवर्तिसचिवः श्रीवस्तुपालः कविः । प्रातः प्रातरधीयमानमनघां यच्चित्तवृत्तिं सतामाधत्ते विभुतां च ताण्डवयति श्रेयःश्रियं पुष्यति ॥१२॥
इति गूर्जरेश्वरमहामात्यश्रीवस्तुपालविरचितं मनोरथमयं 25 विमलाचलतीर्थमण्डनश्रीआदिनाथजिनस्तोत्रम् ॥
15
१. अयं श्लोकः प्रबन्धकोशे ११४तमपृष्ठे २९१तमः, पुरातनप्रबन्धसङ्ग्रहे ६०तमपृष्ठे १७२तमः वर्तते ॥
D:\sukarti.pm5\3rd proof