________________
40
त्रयोदशं परिशिष्टम् ॥ गूर्जरेश्वरमहामात्यश्रीवस्तुपालविरचितस्तोत्रादि ॥
(१) मनोरथमयं विमलाचलतीर्थमण्डनश्रीआदिनाथस्तोत्रम् ।
लब्ध्वा मानुषजन्म जातिसुकुलप्रष्ठां प्रतिष्ठामिमां, धृत्वा धर्मधुरीणतामधिगतः सङ्घाधिपत्यश्रियम् । तीर्थेशाग्रिम ! वस्तुपालसचिवो विश्वाग्रजाग्रत्पदाऽऽरोहाय प्रगुणां मनोरथमयीं नि:श्रेणिमाशिश्रियत् ॥१॥ श्रीनाभेय ! मनोरथाः शतपथा मिथ्याभिमानाम्बुधेः, कल्लोला इव विस्फुरन्ति विषयग्राहग्रहव्यग्रिताः । हित्वा तानिति वस्तुपालसचिव: सद्बोधदुग्धोदधेर्भेजे वीचिसमानिमान् शमदमप्रव्यक्तमुक्ताफलान् ॥२॥ प्रत्याशं प्रसरत्कषायविषयज्वालाकरालादितो, दूरीभूय भयङ्कराद् भवदवाद् व्यामोहधूमान्धितः । श्रीशत्रुञ्जयशैलपावन ! जिन ! त्वद्वक्त्रचन्द्रातपोपास्तिध्वस्ततमाः शमामृतहदे दाहं कदाऽहं क्षिपे ? ॥३।। एतस्मिन् भववारिधौ निरवधिक्रोधौर्ववतेश्च्युतस्त्रस्तो लोभतिमिङ्गिलस्य गिलनात् क्लेशाम्भसो निर्गतः । स्रस्तस्तात ! कदा कदाग्रहमहाग्राहाच्च शत्रुञ्जयद्वीपं प्राप्य भजेय जेयविजयप्रीतः परां निर्वृतिम् ? ॥४॥ संसारव्यवहारतो रतिमऽतिव्यावर्त्य कर्तव्यतावार्तामप्यपहाय चिन्मयतया त्रैलोक्यमालोकयन् । श्रीशत्रुञ्जयशैलगह्वरगुहामध्ये निबद्धस्थितिः, श्रीनाभेय ! कदा लभेय गलितज्ञेयाभिमानं मनः ? ॥५॥ स्वामिन् ! मृत्युहरेरहं हरिणवन्नष्टोऽतिकष्टायुधव्याधिव्याधशतैर्वृतः श्रितभवारण्योऽशरण्यो भ्रमन् ।
25