________________
१३२]
[नरनारायणनन्दकाव्यगतप्रशस्त्यात्मकवर्णनम् यं मातृभक्तिशुचिमेव यशश्छलेन, संसेव्य जातसुकृतो रजनीभुजङ्गः । आसीज्जगत्रितयविस्तृतवैभवश्च, साक्षात् कलङ्करहितश्च सदोदितश्च ॥२२॥ हुत्वा सदध्वरचितेषु तमांसि तीर्थयात्रोत्सवेषु खलु सप्तसु पावकेषु । यः सप्तपूर्वपुरुषैकमुदे यशोऽम्भ:पूर्तानि सप्त भुवनानि कृती प्रतेने ॥२३॥ संस्तूयमानचरितः परितः प्रबुद्धैः, सत्यव्रते सुकृतसुनूरिवान्वहं यः । लज्जामसज्जयत चापगुरुद्विजेन्द्रद्रोणक्षयक्षणतदुक्तिविचारणेन ॥२४॥ तस्य प्रिया प्रणयपात्रममात्रशीललीलायितं बत ! बभार कुमारदेवी । आलीयत प्रतिपदं जिनपादपद्मे, चित्तेशवक्त्रकमले च यदीयदृष्टिः ॥२५।।
यस्या मुखे जिनगुणग्रहणप्ररोहत्प्रीत्या शिरः प्रतिकलं परिकम्पयन्त्याः । 10 हित्वाऽम्बुजं च रजनीरमणं च लोला, दोलाकुतूहलरसं समसेवत श्रीः ॥२६॥
सूनुस्तयोरजनि नीरजनिर्मलास्यः, श्रीलास्यभूः स्मरकलः किल लूणिगाख्यः । बाल्येऽपि यस्य चरितं विरराज वृद्धसंवादकं क्रमनिराकृतपल्लवस्य ॥२७॥ यस्याऽऽननं द्विजवियुक्तमपि द्विजेन्द्रसान्द्रप्रभाभरमभान्नवशैशवस्य ।
अङ्गं च केशलवमुक्तमपि व्यराजद् , यस्य प्रवालरुचिराधरपाणिपादम् ॥२८॥ 15 सत्याभिधस्तदनुजो मनुजावतंसरत्नं बभूव विदितो भुवि मल्लदेवः ।
यस्याग्रतः प्रतिकलं गतिविभ्रमेण, विभ्राजते स्म न महानपि हस्तिमल्लः ॥२९॥ और्वाग्निनाऽपतत यः सततं पयोधौ, पातालसीम्नि फणिफुत्कृतिदावदाहः । चण्डेव चण्डकरधर्मघटेति मत्वा, यस्योज्ज्वलानि वचनानि सुधा सिषेवे ॥३०॥
तस्यानुजः पितृपदाम्बुजचञ्चरीकः, श्रीमातृभक्तिसरसीरसकेलिहंसः । 20 साक्षाज्जिनाधिपतिधर्मनृपाङ्गरक्षो, जागति नर्तितमना हृदि वस्तुपालः ॥३१॥
नागेन्द्रगच्छमुकुटाऽमरचन्द्रसूरिपादाब्जभृङ्गहरिभद्रमुनीन्द्रशिष्यात् । व्याख्यावचो विजयसेनगुरोः सुधाभमास्वाद्य धर्मपथि सत्पथिकोऽभवद् यः ॥३२॥ कुर्वन् मुहुर्विमल-रैवतकादितीर्थयात्रां स्वकीयपितृपुण्यकृते मुदा यः ।
सङ्घट्टिसङ्घपदरेणुभरेण चित्रं, सद्दर्शनं जगति निर्मलयाम्बभूव ॥३३।। 25 धर्मोचिती रुचितकामगवीं निषेव्य, दुग्धप्रपास्त्रिजगतोऽपि वितत्य कीर्तीः ।
यो मातृदुग्धरसपानमहोत्सवानामानृण्यमात्मनि कथञ्चन नैव मेने ॥३४॥
D:\sukarti.pm5\3rd proof