________________
१२६]
[सुरथोत्सवकाव्यगतवस्तुपालवंशवर्णनम् अरुन्धतीव कान्ताऽस्य, पत्युराज्ञामरुन्धती । अभूदभिधया लक्ष्मीः, साक्षाल्लक्ष्मीरिव क्षितौ ॥४०॥ आदिमः प्रशममन्दिरं महादेव इत्यभिधया तदङ्गभूः । येन पाणिनिहितेन पङ्कजेनेव तुष्यति परं सरस्वती ॥४१॥ सोमेश्वरदेव इति, क्षितिदेवस्यास्य बन्धुरनुजन्मा । अजनि कनिष्ठस्तस्य, भ्राता ख्यातान्वयो विजयः ॥४२॥ तैस्त्रिभिः प्रथममध्यमोत्तमैः, स्वे पदे च पुरुषैर्व्यवस्थितैः । शब्दशास्त्रमिव गोत्रमुच्चकैः, सत्क्रियं समजनिष्ट विष्टपे ॥४३।। सोमेश्वरदेवकवेरवेत्य लोकम्पृणं गुणग्रामम् । हरिहर-सुभटप्रभृतिभिरभिहितमेवं कविप्रवरैः ॥४४॥ श्रीसोमेश्वरदेवस्य, कवितुः सवितुश्च कौ । सतृणाभ्यवहारस्य, निरासेऽपि रसप्रदा ॥४५॥ वाग्देवतावसन्तस्य, कवेः श्रीसोमशर्मणः । धुनोति विबुधान् सूक्तिः, साहित्यम्भोनिधेः सदा ॥४६॥ तव वक्त्रं शतपत्रं, सद्वर्णं सर्वशास्त्रसम्पूर्णम् । अवतु निजं पुस्तकमिव, सोमेश्वरदेववाग्देवी ॥४७।। वसिष्ठानिष्ठायाः पदमिति जगत्यस्ति पटहः, प्रकृष्टास्त्वेषामप्यजनिषत मुञ्जप्रभृतयः । कुले जातोऽप्येषां शतधृतिदुहित्रा पुनरयं, स्वयं पुत्रीचक्रे नवकविगुणप्रीणितहृदा ॥४८।। काव्येन नव्यपदपाकरसास्पदेन, यामार्धमात्रघटितेन च नाटकेन । श्रीभीमभूमिपतिसंसदि सभ्यलोक
मस्तोकसम्मदवशंवदमादधे यः ॥४९॥ १. अयं श्रीहर्षवंश्यो हरिहरो वीरधवलराजसमीपे नैषधपुस्तकं प्रथमं वस्तुपालेऽमात्ये सत्यानयत्-इति हरिहरप्रबन्धे प्रबन्धकोशे स्फुटमुपलभ्यते ॥ २. भीमदेवराज्यम् वि० सं० १२३५-१२९८, एतत्पुत्रत्रिभुवनपालराज्यम् वि० सं० १२९८-१३०० ॥
15
D:\sukarti.pm5\3rd proof