________________
5
एकादशं परिशिष्टम्]
[१२५ यः शौचसंयमपटुः कटुकेश्वराख्यमाराध्य भूधरसुताघटितार्घदेहम् । तां दारुणामपि रणाङ्गणजातघातवातव्यथामजयपालनृपादापास्थत् ॥३२॥ विलोक्य दुष्कालवशेन लोकं, कङ्कालशेषं सविशेषशूकः । श्रीमूलराजं दलितारिराजमचीकवृ(र)त् तत्करमोचनं यः ॥३३।। दुष्टारिकोटिकदनोत्कटराष्ट्रकूटकुल्येन शल्यितरणाङ्गणकौङ्कणेन । सर्वप्रधानपुरुषाधिपतिः प्रतापमल्लेन भूपतिममल्लिकया कृतो यः ॥३४॥ सेनानीर्विदधे कुमार इति यः शङ्के चुलुक्येन्दुना, जित्वा सोऽथ जवादवार्यतरसः प्रत्यर्थिपृथ्वीपतीन् । इष्टां तद्विषद्धिमाशिषमिव प्रादात् पुरोधाः स्वयं, तस्मै याज्यमहीभुजे निजचमूवीरव्रजैरक्षतैः ॥३५।। धाराधीशे विन्ध्यवर्मण्यवन्ध्यक्रोधाध्मातेऽप्याजिमुत्सृज्य याते । गोगस्थानं पत्तनं तस्य भङ्क्त्वा , सौधस्थाने खानितो येन कूपः ॥३६।। गृहीतं कुप्यता कुप्यं, मालवेश्वरदेशतः । दत्तं पुनर्गयाश्राद्धे, येनाकुप्यमकुप्यता ॥३७॥ जित्वा म्लेच्छपतेर्बलं तदतुलं राज्ञी सर:सन्निधौ, स्व:सिन्धोः सलिलैविधाय विधिवत् प्रीतिं पितृणामपि । दानी मोक्षमनुक्षतक्षितितले कृत्वाऽब्दमब्दव्रजे, राजार्थं रचयाञ्चकार चतुरः स्वार्थं प्रजार्थं च यः ? ॥३८॥ यः कर्माणि च षड्गुणांश्च तनुते तद्भू-र्भुवः-स्वस्त्रयं, कीर्तिर्यस्य च यश्च निर्मलरुचिर्नो जातुचिन्मुञ्चति । शस्त्राविष्कृतिरध्वरे च युधि च श्लाघ्योज्जिहीते यतः,
सूत्रं यस्य हृदि स्फुरत्यविरतं ब्राह्मं च राज्यस्य च ॥३९॥ १. सामन्तसिंहयुद्धे हि श्रीअजयपालदेवः प्रहारपीडया मृत्युकोटिमायातः कुमारनाम्ना पुरोहितेन श्रीकटुकेश्वरमाराध्य पुनः स जीवितः ॥ २. अजयपालाराज्यम् वि० सं० १२३०१२३३ ॥ ३. शूकः श्लक्ष्णतीक्ष्णाग्रः शङ्कः ॥ ४. मूलराजराज्यम् वि० सं० १२३३३१२३५ ।। ५. कुमारः श्रीअजयपालपुत्रश्रीमूलराजसकाशाद् दुष्कालपीडितानां प्रजानां तदानीं करमोचनं कारितवान् ॥ ६. निहतकौडणाधिपतिमल्लिकार्जनेन ॥ ७. वैरिदेशसमृद्धिम् ।। ८. अव्रणाङ्कः, तण्डुलैरखण्डितैश्च ॥ ९. अयं विन्ध्यवर्मा यशोवर्मणः पौत्रः ।।
D:\sukarti.pm5\3rd proof