________________
एकादशं परिशिष्टम् ॥ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितस्य सुरथोत्सवमहाकाव्यस्य महामात्यश्रीवस्तुपालवंशवर्णनादिप्रतिबद्धः प्रशस्तिरूपः पञ्चदशः सर्गः ॥
अस्ति प्रशस्ताचरणप्रधानं, स्थानं द्विजानां नगराभिधानम् । कर्तुं न शक्नोति कदाऽपि यस्य, तेत्रापवित्रस्य कलिः कलङ्कम् ॥१॥ सत्तीर्थस्य सुराश्रितेन जगता यस्योपमा स्यात् कथं, स्वाध्यायैकनिधेर्गतश्रुतिवृतेनोर्वीतलेनापि वा ? । यत्सौधेषु विशुद्धिवर्जितवपुर्बालोऽपि नाऽऽलोक्यते, वन्दे श्रीनगरं तदेतदखिलस्थानातिरिक्तोदयम् ॥२॥ हृतनयनसुखैर्मखाग्निधूमैः, श्रुतिकटुभिर्बटुवृन्दवेदपाठैः । कलिरकलितसम्मदः प्रदत्ते, न खलु पदं विदुषां गृहेषु यत्र ॥३॥ चञ्चत्पञ्चमखाग्निभग्नतमसि स्थाने त्रिनेत्रानलज्वालाप्रज्वलितप्रसूनधनुषा देवेन दत्तोदये । श्रीमतां च पवित्रतां च परमामालोकयन्तः सुराः, स्वर्वासेऽप्यरसा रसामरजनव्याजेन भेजुः स्थितिम् ॥४॥ तस्मै संयमिनामिनाय मुनये नित्यं नमस्कुर्महे, यन्माहात्म्यमसह्यमाह स मुहुर्मुह्यन्मनाः कौशिकः । आविर्भूतमभूतपूर्वचरितश्रेष्ठाद् वशिष्ठात् ततः, सत्कर्मोद्धरमध्वरस्थितिविदां स्थानेऽत्र गोत्रं महत् ॥५॥
10
15
१. आनन्दपुरम् ॥ २. देवाः, मदिरा च ॥ ३. सर्पाः, वेदभ्रष्टाश्च ॥ ४. भूदेवाः ॥ ५. स्वामिने, सूर्याय च ॥ ६. उलूकः, विश्वामित्रश्च ॥ ७. यज्ञविद्याविदाम् ॥
D:\sukarti.pm5\3rd proof