________________
१२०] [उपदेशमालाकर्णिकाख्यविशेषवृत्तेः आद्यन्तगते मङ्गल-प्रशस्ती
तस्याऽऽज्ञया विजयसेनमुनीश्वरस्य, शिष्येण सेयमुदयप्रभदेवनाम्ना । योग्या विशेषविदुषामुपदेशमालावृत्तिः कथाग्रथनतोऽभिनवा वितेने ॥१४॥ प्रथमादर्श प्रथमानमानसो देवबोधविबुध इमाम् । स्थपतिरिव स्थापयिता, गुरुषु नतोऽतनुत साहाय्यम् ॥१५।। चान्द्रे कुले कलशतः किल सूरिदेवानन्दाग्रशिष्यकनकप्रभसूरिनाम्नः। प्रद्युम्नसूरिरुदितः कवितासमुद्रमुष्टिन्धयोऽम्बुवदशोधयदेष वृत्तिम् ॥१६॥ उत्सेकितोत्सूत्रनिरूपणाद्यैर्याऽऽशातना स्यात् तनुकाऽपि काचित् । मिथ्याऽस्तु मे दुष्कृतमत्र साक्षी, श्रीसङ्घभट्टारक एव तीर्थम् ॥१७।। एकैकेन विमोहशक्यचरणांश्छित्त्वा कषायानिमान् , दीप्ते भानु-कृशानुधामनि मनश्चैकेन हुत्वाऽऽत्मनः । मन्त्रस्याष्टशतैरितीह जपितैस्तैः पञ्चभिः सिद्धये, गाथाभिर्गुरुगुम्फिता विजयते जप्योपदेशावलिः ॥१८॥ कल्पाविष्करणादितो विवरणाद् विज्ञाय विज्ञात्मनामाम्नायादुपदेशपद्धतिमिमामासेवमानो मुदा । लोकाग्रोपरिवर्तिनीमभिमुखीं कुर्वीत वितान्यधीवृत्तिनिर्वृतिदेवतां शिवपुरीसाम्राज्यकामः कृती ॥१९॥ तत्त्वोदित्वरसप्तभूमिकमहाप्रासादराजाङ्गणं, यावद् भाति जगद्गुरोर्भगवतः तीर्थेशितुः शासनम् । तावच्छ्रावक-साधुधर्मविजयस्तम्भवयालम्बिनी, वृत्तिर्वन्दनमालिका विजयतां तत्रोपदेशस्रजः ॥२०॥ सेयं पुरे धवलके नृपवीरवीरमन्त्रीशपुण्यवसतौ वसतौ वसद्भिः । वर्षे ग्रह-ग्रह-रवौ कृतभार्कसङ्ख्यैः , श्लोकैर्विशेषविवृतिविहिताऽद्भुतश्रीः ॥२१॥
इत्याचार्यश्रीउदयप्रभदेवसङ्घटितायामुपदेशमालायाः कर्णिकायां विशेषवृत्तौ तृतीयः परिवेश: सम्पूर्णः ॥ ग्रं० ३७१४ । एतावता च सम्पूर्णा उपदेशमालायाः 25 कर्णिकाख्या विशेषवृत्तिरिति । ग्रंथ १२२७४ । छ । छ ।।
15
D:\sukarti.pm5\3rd proof