SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११४] [गणेशरग्रामगतः शिलालेखः आनन्दामरचन्द्रसूरियुगलं तस्मादभूत्तत्पदे, पूज्यश्रीहरिभद्रसूरिगुरवोऽभूवन् भु(२६)वो भूषणं ॥१६॥ तत्पदे विजयसेनसूरयस्ते जयन्ति भुवनैकभूषणं [1] ये तपोज्वलनभूविभूतिभिस्तेजयं(२७)ति निजकीर्तिदर्पणं ॥१७।। स्वकुलगुरु............, पौषधशालामिमाममात्येन्द्रः । पित्रोः पवित्रहृदयः, पुण्यार्थं(२८) कल्पयामास ॥१८॥ वाग्देवतावदनवारिजमित्रसामद्वैराज्यदानकलितोरुयश:पताकां [1] चक्रे गुरोविज(२९)यसेनमुनीश्वरस्य, शिष्यः प्रशस्तिमुदयप्रभसूरिरेनां ॥१९॥ सं० १२८१ वर्षे महं० श्रीवस्तुपालेन, कारितपौषध(३०)शालाख्यधर्म10 स्थानेऽस्मिन् श्रेष्ठि राजदेवसुत श्रे० मयधर । भां० सोभा उ भां० धारा । व्यव० वेला उ वीकल । श्रे० पूना (३१)सुत वीजा वेडी० उदेयपाल उ आसपाल भां० आल्हण उ गुणपाल एतैर्गोष्ठिकत्वमङ्गीकृतं । एभिर्गोष्ठिकैरस्य धर्मस्थानस्य(३२) .............स्तम्भतीर्थेऽत्र कायस्थवंशे वाज.......लिखि. मिह च ठ० सू०......... [जैत्र] सिंह ध्रुव.....कुमरसिंहेनोत्कीर्णा ॥ (एनाल्स ऑफ धी भाण्डारकर ओरिएन्टल रिसर्च इनस्टीट्यूट पूना वॉ० ९ पृष्ठ १७७ लेख १) (८) गणेशरग्रामगतः शिलालेखः ॥ (१) ॥९०॥ स्वस्ति ॥ संवत् १२९१ वर्षे वैशाख शुदि १४ गुरौ श्रीमदणहिल20 पुरवास्तव्य प्राग्वाट व० (ठ) श्रीचंडपात्मज [चं](२)डप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीआशाराजतनुजन्मा ठ० श्रीकुमारदेवीकुक्षिसमुद्भूत ठ० श्रीलूणि[ग](३) महं० श्रीमालदेव [कुमा] रानुज महं० श्रीतेजःपालाग्रज महामात्यश्रीवस्तुपालात्मज महं० श्रीजयसिंहे [स्तंभ] (४)तीर्थमुद्राव्यापार सं० ७९ वर्षपूर्वं व्यापृण्वति महामात्यश्रीवस्तुपाल महं० श्रीतेजःपालाभ्यां समस्तमहातीर्थेषु । (५)तथा अन्य] समस्तस्थानेष्वपि 25 कोटिशोऽभिनवधर्मस्थानानि जीर्णोद्धाराश्च कारिताः ॥ तथा सचिवेश्वरश्रीवस्तु(६)पालेन आत्मन: पुण्यार्थमिह गाणउलिग्रामे प्रपा श्रीगणेश्वरदेवमण्डपः पुरतस्तोरणं तः प्रतोली द्वारा.........(७)त प्राकारश्च कारितः ॥ ०॥ D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy