________________
नवमं परिशिष्टम् ]
[११५ गाम्भीर्ये जलधिर्बलिवितरणे पूषा प्रतापे स्मरः, सौन्दर्ये पुरुषव्रते रघुपतिर्वाचस्पतिर्वाच(८)या [1] लोकेऽस्मिन्नुपमानतामुपगताः सर्वेषु नः सम्प्रति, प्राप्ता नेत्युपमेयतां तदधिकश्रीवस्तुपाले सति ॥१॥ ............(९)विदग्धमतयस्तुल्यौ कौटिल्य-वस्तुपालौ । ...........कुर्वते न, कस्मात् कूपारयोः समतां ॥२॥ वदनं वस्तुपालस्य, (१०) कमलं को न मन्यते । यत्सूर्यालोकने स्मे[रं], भवति प्रतिवासरं ॥३॥ श्रीवस्तुपाल सम्प्रति, परमं हतिकर्मक (?) [I] ..........वा(११) भवता निर्वृतिरधिजनेन संघटिता ॥४॥ तस्मै स्वस्ति चिरं चुलुक्यतिलकामात्याय.... .........(१२)..........कर्मनिर्मलमतिः सौवस्तिकः शंसति । राधेयेन विना विना च शिबिना य.......(१३).......स्मयं ...........स्व.............गच्छन्ति सन्तः सदा ॥५॥ महामात्यश्रीवस्तुपालस्य प्रशस्तिरि[य]..............
15 (एनाल्स ऑफ धी भाण्डारकर ओरिएन्टल रिसर्च इन्स्टीट्यूट पूना
वॉ० ९ पृष्ठ १८० लेख २)
10
नगरग्रामगतः शिलालेखः ॥ (१)॥९०॥ संवत् १२९२ वर्षे आषाढ शुदि ७ रवौ श्रीनारदमुनिविनिवेशिते श्रीनगर- 20 वरमहास्थाने सं० ९०३ वर्षे अ(२)तिवर्षाकालवशादतिपुराणतया च आकस्मिकश्रीजयादित्यदेवीयमहाप्रसादपतनविनष्टायां श्रीरत्नादेवीमूर्ती(३) पश्चात् श्रीमत्पत्तनवास्तव्यप्राग्वाट ठ० श्रीचंडपात्मज ठ० श्रीचंडप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनंद(४)नेन ठ० श्रीकुमारदेवीकुक्षिसंभूतेन महामात्यश्रीवस्तुपालेन स्वभार्यायाः ठ० कान्हडपुत्र्याः ठ० राणुकुक्षिभवा(५)या महं० श्रीललितादेव्याः पुण्यार्थमिहैव 25 श्रीजयादित्यदेवपत्न्याः श्रीरत्नादेवीमूर्तिरियं कारिता ।। शुभमस्तु ॥ छ । (एनाल्स ऑफ धी भाण्डारकर ओरिएन्टल रिसर्च इन्स्टीट्यूट पूना
वॉ० ९ पृष्ठ १८२ लेख २)
D:\sukarti.pm5\3rd proof