________________
नवमं परिशिष्टम् ]
[११३ श्रीरैवते निम्मितसप्तयात्रः, [केनोपमानस्त्विह] सोऽश्वराजः । कलङ्कशङ्कामुपामन(१३)मेव, पुष्णात्यहो यस्य यशःशशाङ्के ॥७॥ अनुजोऽस्यापि सुमनुजस्त्रिभुवनपालस्तथा स्वसा केली । (१४)आशाराजस्याजनि, जाया च कुमारदेवीति ॥८॥ तस्याभूत्तनयास्त्रया(यः) प्रथमकः श्रीमल्लदेवोऽपरश्चं(१५)चच्चण्डमरीचिमण्डलमहाः श्रीवस्तुपालस्ततः । तेजःपाल इति प्रसिद्धमहिमा विश्वेऽत्र तुर्यः स्फुरच्चा(१६)तुर्यः समजायतायतमतिः पुत्रोऽश्वराजादसौ ॥९॥ श्रीमल्लदेवपौत्रो, लीलूसुतपुण्यसिंहतनुज(१७)न्मा । आल्हणदेव्या जातः, पृथ्वीसिंहाख्ययाऽस्ति विख्यातः ॥१०॥ 10 श्रीवस्तुपालसचिवस्य गेहिनी देहिनीव गृ(१८)हलक्ष्मीः । विशदतरचित्तवृत्तिः, श्रीललितादेविसंज्ञाऽस्ति ॥११॥ शीतांशुप्रतिवीरपीवरयशा विश्वेऽत्र (१९)पुत्रस्तयोविख्यातः प्रसरद्गुणो विज[यते श्रीजैत्रसिं]हः कृती । लक्ष्मीर्यत्करपङ्कजप्रणयिनी हीनाश्रयोत्थेन सा, (२०)प्रायश्चित्तमिवाचरत्यहरह: स्नानेन दानाम्भसा ॥१२॥ अनुपमदेव्यां पत्न्यां, श्रीतेजःपालसचिवतिलकस्य [1] (२१)लावण्यसिंहनामा, धाम्नो धामाऽयमात्यजो जज्ञे ॥१३॥ नाभूवन् कति नाम सन्ति कति ते नो वा भविष्यन्ति के [1] वे(२२)त्तुं क्वापि न कोऽपि सङ्घपुरुषः श्रीवस्तुपालोपमः। 20 पुण्याच्च प्रहरन्नहर्निशमहो सर्वाभिसारोद्धरो, येनायं वि(२३)जितः कलिविदधता तीर्थेशयात्रोत्सवं ॥१४॥ लक्ष्मी धर्माङ्गयोगेन, स्थेयसीं तेन तन्वता [1] पौषधालयमा.............(२४)निर्ममेन विनिर्मे ॥१५॥ श्रीनागेन्द्रमुनीन्द्रगच्छतरणिर्जज्ञे महेन्द्रप्रभोः, पट्टे पूर्वमपळवाङ्मयनि(२५)धिः श्रीशान्तिसूरिर्गुरुः [1]
15
25
D:\sukarti.pm5\3rd proof