________________
10
नवमं परिशिष्टम् ]
[१०१ नूनं क्षेत्रमिदं द्वयोरपि तयोः श्रीअर्बुदस्तत्प्रभू , भेजाते कथमन्यथा सममिमं श्रीआदि-नेमी स्वयम् ? ॥२॥ संसारसर्वस्वमिहैव मुक्तिसर्चस्वमप्यत्र जिनेशदृष्टं । विलोक्यमाने भवने तवास्मिन् , पूर्वं परं च त्वयि दृष्टिपान्थे ॥३॥
श्रीकृष्णर्षीयश्रीनयचन्द्रसूरेरिमे ॥ 5 सं० सरवणपुत्र सं० सिंहराज साधू साजण सं० सहसा-साइदेपुत्री सुनथव प्रणमति ॥ शुभम् ॥
(६६) (१) ॥ ॐ ॥ स्वस्ति । सं० १२९६ वर्षे वैशाख शुदि ३ श्रीशत्रुजयम(२) हातीर्थे महामात्यश्रीतेजपालेन कारितनंदीसरवर(३) पश्चिममण्डपे श्रीआदिनाथबिंबं देवकुलिका दंड-क(४) लसादिसहिता । तथा इहैव तीर्थे महं [०] श्रीवस्तुपालका(५) रितश्रीसत्यपुरीयश्रीमहावीरबिंबं खत्तकं च । इहि(है)व (६) तीर्थे शैलमयबिंब द्वितीयदेवकुलिकामध्ये खत्तक(७) द्वय श्रीषभादिचतुर्विंशतिका च । तथा गूढमण्डपपूर्वद्वा(८) रमध्ये खत्तकं मूर्तियुग्मं तदुपरे श्रीआदिनाथबिंबं श्री(९) उज(ज्ज)यंते श्रीनेमिनाथपादुकामंडपे श्रीनेमिनाथबि(१०) बं खत्तकं च । इहैव तीर्थे महं [०] श्रीवस्तुपालकारितश्री(११) आदिनाथस्याग्रत(तो) मंडपे श्रीनेमिनाथबिंबे खत्तकं च । (१२) श्रीअर्बुदाचले श्रीनेमिनाथचैत्यजगत्यां देवकुलि(१३) काद्वयं षबिंबसहितानि ॥ श्रीजावालिपुरे श्रीपा(१४) र्श्वनाथचैत्यजगत्यां श्रीआदिनाथबिंबं देवकुलिका (१५) च । श्रीतारणगढे श्रीअजितनाथगूढमंडपे श्रीआ(१६) दिनाथबिंबं खत्तकं च ॥ श्रीअणहिल्लपुरे हथीयावापी(१७) प्रत्यासन्न श्रीसुविधिनाथबिंबं तच्चैत्यजीर्णोद्धारं च ॥ (१८) वीजापुरे देवकुलिकाद्वयं श्रीनेमिनाथबिंबं श्रीपा
D:\sukarti.pm5\3rd proof