________________
१००]
[श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः (*) श्रीनेमिनाथदेवस्य सप्तमाष्टाहिकामहोत्सवः कार्यः ॥ तथा साहिलवाडावास्तव्य ओइसवालज्ञातीय श्रे० देल्हा उ० आल्हण श्रे० नागदेव उ० आम्बदेव श्रे० काल्हण उ० आसल श्रे० वोहिथ उ० लाखण श्रे० जसदेव उ० वाहड श्रे० (*) सीलण उ० देल्हण श्रे० वहुदा श्रे० महधरा उ० धणपाल श्रे० पूनिग उ० 5 वाघा श्रे० गोसल उ० वहडाप्रभृतिगोष्टि(ष्ठि)काः । अमीभिस्तथा १० दशमीदिने
श्रीनेमिनाथदेवस्य अष्टमाष्टाहिकामहोत्सवः कार्यः ॥ तथा श्रीअर्बुदोपरि देउल(*)वाडावास्तव्यसमस्तश्रावकैः श्रीनेमिनाथदेवस्य पंचापि कल्याणिकानि यथादिनं प्रतिवर्षं कर्तव्यानि । एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुलश्रीसोमसिंहदेवेन तथा तत्पुत्र राज० श्रीकान्हडदेवप्रमुखकुमरैः समस्तराजलोकैस्त(*)था श्रीचंद्रा10 वतीयस्थानपतिभट्टारकप्रभृतिकविलास तथा गूगलीब्राह्मणसमस्तमहाजनगोष्टि(ष्ठि)
कैश्च तथा अर्बुदाचलोपरि श्रीअचलेश्वर श्रीवसिष्ठ तथा संनिहितग्राम-देउलवाडाग्राम-श्रीश्रीमातामहबुग्राम-आबुयग्राम-ओरासाग्राम-उत्तरछग्राम-सिहरग्राम-सालग्राम-हेठउंजीग्राम-आखीग्राम-श्रीधांधलेश्वरदेवीयकोटडीप्रभृतिद्वादश
ग्रामेषु संतिष्ट(ष्ठ)मानस्थानपतितपोधन-गूगूलीब्राह्मण-राठियप्रभृतिसमस्तलोकैस्तथा 15 भालि-भाडाप्रभृतिग्रामेषु संतिष्ट(ष्ठ)मानश्रीप्रतीहा(*)रवंशीयसवराजपुत्रैश्च
आतमीयात्मीयस्वेच्छया श्रीनेमिनाथदेवस्य मंडपे समुपविश्योपविश्य महं० श्रीतेजःपालपार्थात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलूणसीहवसहिकाभिधानस्यास्य धर्मस्थानस्य सर्वोऽपि रक्षाभारः स्वीकृतः । तदेतदा(*)त्मीयवचनं प्रमाणीकुर्वभि(द्भि)रेतैः सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्मस्थानमिदमाचंद्राक्र्कं 20 यावत् परिरक्षणीयम् ॥ यतः
किमिह कपाल-कमण्डलु-वल्कल-सितरक्तपट-जटापटलैः । व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणं ॥१॥ छ । (*)
तथा महाराजकुलश्रीसोमसिंहदेवेन अस्यां श्रीलूणसिंहवसहिकायां श्रीनेमिनाथदेवाय पूजांगभोगार्थं वाहिरहद्यां डवाणीग्रामः शासनेन प्रदत्तः ॥ स च 25 श्रीसोमसिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचन्द्राक्र्कं यावत् प्रतिपाल्यः ॥*।। (*)
सिद्धक्षेत्रमिति प्रसिद्धमहिमा श्रीपुण्डरीको गिरिः, श्रीमान् रैवतकोऽपि विश्वविदितः क्षेत्रं विमुक्तेरिति ।
D:\sukarti.pm5\3rd proof