________________
नवमं परिशिष्टम् ]
[ ९९
5
तथा ब्रह्माणवास्तवप्राग्वाटज्ञातीय महाजनि० (*) आंमिंग उ० पूनड ऊएसवालज्ञा० महा० धांधा उ० सागर तथा ज्ञा० महा० साटा उ० वरदेव प्राग्वाटाज्ञा० महा० पाल्हण उ० उदयपाल ओइसवालज्ञा० महा० आवोधन उ० जगसीह श्रीमालज्ञा० महा० वीसल उ० पासदेव प्रा ( * ) ग्वाटज्ञा० महा० वीरदेव उ० अरसीह तथा ज्ञा० श्रे० धणचंद्र उ० रामचंद्रप्रभृतिगोष्टि (ष्ठि)काः । अमीभिस्तथा ५ पंचमीदिने श्रीनेमिनाथदेवस्य तृतीयाष्टाहिकामहोत्सवः कार्यः ॥ तथा धउलीग्रामीय प्राग्वाटज्ञातीय श्रे० सा ( * ) जण उ० पासवीर तथा ज्ञा० ० वोहडि उ० पूना तथा ज्ञा० श्रे० जसडुय उ० जेगण तथा ज्ञातीय श्रे० साजन उ० भोला तथा ज्ञा० पासिल उ० पूनुय तथा ज्ञा० श्रे० राजुय उ० सावदेव तथा ज्ञा० दूगसरण उ० साहणीय ओइसवाल ( * ) ज्ञा० श्रे० सलखण उ० महं० जोगा 10 तथा ज्ञा० श्रे[०] देवकुंयार उ० आसदेवप्रभृतिगोष्टि (ष्ठि) का: । अमीभिस्तथा ६ षष्ठीदिने श्रीनेमिनाथदेवस्य चतुर्थाष्टाहिकामहोत्सवः कार्यः ॥ तथा मुंडस्थमहातीर्थवास्तव्य प्राग्वटज्ञातीय ( * ) श्रे० सं० धीरण उ० गुणचंद्र पाल्हा तथा श्रे० सोहिय उ० आश्वेसर तथा श्रे० जेजा उ० खांखण तथा फीलिणीग्रामवास्तव्य श्रीमालज्ञा० वापल - गाजणप्रमुख गोष्टि (ष्ठि) काः । अमीभिस्तथा ७ 15 सप्तमीदिने श्रीनेमिनाथदेवस्य पंचमाष्टाहिकाम (*)होत्सवः कार्यः ॥ तथा हंडाउद्रग्राम-डवाणीग्रामवास्तव्य श्रीमालज्ञातीय श्रे० आम्बुय उ० जसरा तथा ज्ञा० श्रे[०] लखमण उ० आसू तथा ज्ञा० श्रे० आसल उ० जगदेव तथा ज्ञा श्रे० सूमिग उ० धणदेव तथा ज्ञा० श्रे० जिणदेव उ० जाला ( * ) प्राग्वाटज्ञा० श्रे० आसल उ० सादा श्रीमाल ज्ञा० श्रे० देदा उ० वीसल तथा ज्ञा० ० 20 आसधर उ० आसल तथा ज्ञा० श्रे० थिरदेव उ० वीरुय तथा ज्ञा० श्रे० गुणचंद्र उ० देवधर तथा ज्ञा० श्रे० हरिया उ० हेमा प्राग्वाटज्ञा० श्रे० लखमण (*)उ० कडुयाप्रभृतिगोष्टि (ष्ठि) का: । अमीभिस्तथा ८ अष्टमीदिने श्रीनेमिनाथदेवषष्ठाष्टाहिकामहोत्सवः कार्यः ॥ तथा [म] डाहडवास्तव्यप्राग्वाटज्ञातीय श्रे० देसल उ० ब्रह्मसरणु तथा ज्ञा० जसकर उ० श्रे० धणिया तथा ज्ञा[0] श्रे० ( * ) देल्हण 25 उ० आल्हा तथा ज्ञा० श्रे० वाला उ० पद्मसिह तथा ज्ञा० ० आंबुय उ० बोहडि तथा ज्ञा० श्रे० वोसरि उ० पूनदेव तथा ज्ञा[०] श्रे० वीरुय उ० स्त्राजण तथा ज्ञा० ० पाहुय उ० जिणदेवप्रभृतिगोष्टि (ष्ठि) का: । अमीभिस्तथा ९ नवमीदिने
D:\sukarti.pm5 \ 3rd proof